SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३१२ भगवतीचे चतुर्गुणानि इतिभेदः । अट्ठो तहेव नवरं रूयगिदप्पभाई' अर्थस्तथैव नवरं रुचकेन्द्रपमाणि यथा निगिच्छटपर्वतस्यान्वर्था गधायकं नाम वाक्यं तथा रुच. केन्द्रस्यापि वक्तव्यम् केवलं तिगिच्छकूटान्वर्थप्रश्नस्योत्तरे यस्मात् तिगिच्छ. ममाणि उत्पलादीनि तत्र सन्ति तेन निगिच्छकूट इत्युच्यते, अब तु रुचकेन्द्र रत्नविशेषप्रभाणि उत्पलादीनि सन्ति तेन रुच केन्द्र इति नाम भवतीति । एत सम्बन्धि अर्थतः सूत्रमेव भवति 'से केणद्वेण भंते ! एवं बुच्चइ रुयगिंदे उपाय पत्रए २ गोयमा ! रुपनिदेग बहूणि उप्पलाणि पउमाई कुमुयाई रुपगिंद वण्णाई रुयगिंदलेस्साई रुगिंदप्पभाई से तेणढेण रूपगिंदे २ उपायपचए' इति । 'सेसं तं चेव जाव वलिचंचाए राम्हाणीए अन्नेसिंच जाव' शेपं तदेव 'अहो तहेव नवरं रुगिदपभाई' जैसा तिगिच्छकूटक पर्वत के सार्थक नाम होने के प्रश्न के उत्तर में तिगिच्छप्रभावाले उत्पलादिक वहां है इस लिये वह तिगिच्छकूट कहा गया है, इसी प्रकार से यहा रुचकेन्द्र रत्नविशेष की प्रभावाले उत्पलादि हैं, इसलिये इस का सार्थक नाम रुचकेन्द्र ऐसा है । इसी सम्बन्ध में सूत्र, अर्थ की अपेक्षा लेकर ऐसा कहा है । 'ले केणटेणं भते ! एवं बुच्चद, रुगिंदे उप्पायपव्वए २, गोधमा ! रुपगिण बहणि उप्पलाणि पउमाई रुगिरगाइरुयगिंद. प्पभाई ले तेणटेणं रुगिंदे २ उपायपदए । 'सेतं तं चेव जाय पलि. चंचाए रायहाणीए अन्नेसि च जाव' बाकी का और लब कथन पूर्वोक्त रू से ही जानना चाहिये। यावत् यह बलिचंचा राजधानी का एवं अन्य देवों का आधिपत्य करता हुआ अपने समय को आनन्द के छ. श्रीतुं सघन वन सरभु छ. "अहो तहेव नवरं ख्यागिदप्पभाई" જેવી રીતે તિબિછકૂટ પર્વતનું સાર્થક નામ હવાના પ્રશ્નના ઉત્તરમાં તિગિચ્છપ્રભાવાળા ઉત્પલાદિ ત્યાં છે. તેથી તે તિગિચ્છકૂટ કહેવાય છે તેમ કહ્યું છે. એજ રીતે અહિયા ચકેન્દ્ર રત્નવિશષની કાતિવાળા ઉત્પલ દિ (કમળ) છે. તેથી આ પર્વતનું કેન્દ્ર એવું સાર્થક નામ છે. આ સંબંધથી સૂત્રકારે અર્થની अपेक्षा मा प्रमाणे पुछे “से केणद्वेगं भंते । एवं वुच्चइ रुयगिंदे उपाय पबए गोयमा रुयनिदेण वहूणि उप्पलाणि पउमाई रुयगि दवण्णाई रुयगिइ लेसाइ रूयगिदप्पभाई से तेणटेण रुयगिदे (२) उप्पायपव्वए सेसं तंचेव जाव बलि चंवाए राय हाणीर अण्णेखि च जाव" माडीनु' भी मधु वन પહેલા કહ્યા પ્રમાણે સમજવું. યાવત્ તે બલિ ચમચંચા રાજધાનીનું અને અન્ય દેશ નું અધિપતિપણું કરતે થકે પિતાના સમયને આનન્દપૂર્વક પસાર
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy