SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ० ९ सू० १ वैरोचनेन्द्रवलिवक्तव्यता ३१३ यावद वलिचञ्चाया राजधान्या अन्येषां च यावत् 'रुयगिंदस्स णं उप्पायपञ्चयस्स उत्तरेणं' रुचकेन्द्रस्य खलु उत्पातपर्वतस्योत्तरे 'छक्कोडिसए तहेव जाव' षट्र कोटिशतं तथैव यावत् अत्र यावत्पदेन 'पणपन्नं च कोडीओ पणतीसं च सयसहस्साई पण्णासं च सहस्साई अरुणोदे समुद्दे तिरिय वीइवइचा अहे रयणप्पभाए पुढवीए' इत्यन्तस्य ग्रहणं भवति । 'चचालीसं जोयणसहस्साई ओगाहिचा' चत्वारिंशद् योजनसहस्राणि चत्वारिंशत्सहस्रपोजनानि अवगाह्म-अतिक्रम्य 'एत्थ णं वलिस्स वइरोयणिदस्स बहरोयणरन्नो' अत्र खलु वलेवैरोचनेन्द्रस्य वैरोचनराजस्य 'वलिचंचानामं रायहाणी पन्नत्ता' वलिचश्चानाम्नी राजधानी साथ निकालता रहता है । 'जाव रुयगिदस्त णं उप्पायपव्वयस्स उत्तरेणं छक्कोटिसए तहेव जाव' उस रुचकेन्द्र उत्पात पर्वत की उत्तर दिशा में छ सौ पंचावन करोड पैंतीस लाख, पचास हजार योजन अरुणोदय समुद्र में तिरछे जाने पर नीचे रत्नप्रभा पृथिवी का ४०, हजार योजन जितना भाग पारकर इसी स्थान में वैरोचन राज बलि की बलिचंचा नाम की राजधानी है, ऐसा सम्बन्ध यहां पर लगा लेना चाहिये । इसी बात की सूचना के निमित्त यहां यावश्पद आया है-जितना पाठ यहां इस यावत्पद से गृहीत हुआ है वह इस प्रकार से है-'पणपन्नं च कोडीओ पणतीसं च सयसहस्साई पण्णासं च सहस्साई अरुणोदे सनुद्दे तिरियं वीइवहत्ता अहे रयणप्पभाए पुढवीए' चत्तालीसं, जोयणसहस्साई ओगाहित्ता' एत्थणं बलिस्ल बहरोयणिदस्स बहरोयणरन्नो' यह सूत्र इसी बात की पुष्टि करता है कि पूर्वोक्त रूपसे अरुणोदय समुद्र में तिरछे जाने के बाद आगत रत्नप्रभापृथिवी ४० हजार योजन जितना भाग पार ४२ छ. "जाव रुयगि'दस्स णं उपायपव्वयस्स उत्तरेणं छक्कोडिसए तहेव जाव" તે કેન્દ્ર ઉત્પાત પર્વતની ઉત્તર દિશામાં છસો પંચાવન કરોડ પિસ્તાલીસ લાખ પચાસ હજાર ચોજન અરૂણોદય, સમુદ્રમાં તિરછાઈમાં નીચે રતનપ્રભા પૃથ્વીના ૪૦ ચાળીસ હજાર રોજન જેટલો ભાગ પાર કરતાં તે જ સ્થાનમાં વૈરચનરાજ બલિની બલિચંચા નામની રાજધાની છે, એ પ્રમાણેને સંબંધ અહિયાં સમજી લે. અહિયાં ચાવત્પરથી નીચેને પાઠ ગ્રહણ કરેલ છે. "पणवन्नं च कोडीओ पणतीसं च सयसहस्साई पण्णासं च सहस्साई अरुणोदे समुद्दे तिरिय वीइवइत्ता अहे रयणप्पभाए पुढवीए" चत्तालीस, जोयणसहस्साई ओगाहिता एत्थ णं बलिस्य वइरोयणिदस्स वइरोयणरन्नो" मा सूत्र मे०४ पातनु समर्थन रे છે કે-પૂર્વોકન રૂપથી અરૂણોદય સમુદ્રમાં તિરછાં ગયા પછી આવેલ રત્નપ્રભા પૃવીને ૪૦ ચાળીસ હજાર ચિજન જેટલે ભાગ પાર કરતાં ખરેખર તેજ भ० ४०
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy