SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ३०४ भगवतोत्रे अथ नवमोद्देशकः प्रारभ्यते । अष्टमोद्देशके देववक्तव्यता प्रोक्ता संप्रति देवविशेषस्य क्लेर्वक्तव्यता उच्यते, इत्येवं संम्बन्धेन आयातस्य नवमोद्देशकस्येदमादिम सूत्रम्-'कहिणं भंते !' इत्यादि। मूलम्-कहिणं भंते ! बलिस्स वइरोयर्णिदस्त वइरोयणरन्नो सभा सुहम्मा पन्नत्ता गोयमा ! जंबुद्दीवे दीवे मंदरस्स पचयस्ल उत्तरेणं तिरियमसंखेज्जे जहेव चमरस्स जाव बायालीसं जोयणप्तहस्साई ओगाहित्ता एत्थ णं बलिस्स वइरोयणिदस्स वइरोयणरन्नो रुयगिंदे नामं उपायपव्यए पन्नत्ते। सत्तरस एकवीले जोगणलए उड्डे उच्चत्तणं एवं पमाणं जहेव तिगिच्छ. कूडस्स। पासायवडे सगस्ल वि तं चेव पमाणं सीहासणं सपरिवारं बलिस्स परिवारेणं अट्ठो तहेव नवरं रुयगिंदप्पभाई सेसं तं चेर जाव बलिचंचाए रायहाणीए अन्नेसिं च जाव, रुइगिदस्त उप्पायफायस्त उत्तरेणं छक्कोडिसए तहेव जाव चत्तालीसं जोयणसहस्ताई ओगाहित्ता एत्थ णं बलिस्स वइ. रोयणिंदस्त वइरोयगरन्नो बलिचंचा नामं रायहाणी पन्नत्ता। एगं जोयणसयसहस्सं पमाणं तहेब जाव बलिपेढस्स उववाओ, जाव आयरक्खा सव्वं तहेव निरवसेसं नवरं सातिरेगं सागरोवमं ठिई पन्नत्ता सेसं तं चेव जाव बलीवइरोयणिंदे बली वइरोयणिदे ति। सेवं भंते ! सेवं भंते! जाव विहरइ ॥सू०१॥ सोलसमे सए नवमो उद्दसो समत्तो
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy