SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ० ९ सू० १ वैरोचनेन्द्रवलिवक्तव्यता ३०५ छाया-कुत्र खलु भहन्त ! बलेवैरोचनेन्द्रस्य वैरोचनराजस्य सभा सुधर्मा प्रज्ञप्ता, गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरे तिर्यगसंख्येयान् यथैव चरमस्य यावत् द्विचत्वारिंशत् योजनसहस्राण्यवगाह्य अत्र खलु चलै रोचनेन्द्रस्य वैरोचनराजस्य रुचकेन्द्रो नाम उत्पातपर्वत: प्रज्ञप्तः। ससदशैकविंशतियोजन शतानि ऊध्र्वमुच्चत्वेन एवं प्रमाणं यथैव तिगिच्छकूटस्य प्रासादावतंसकस्यापि तदेव प्रमाण सिंहासनं सपरिवार वले परिवारेण अर्थस्तथैव नवरं रुचकेन्द्रमभाणि शेषं तदेव यावत् पलिचञ्चाया राजधान्या अन्येषां च यावत् रुचकेन्द्रस्य खलु. उत्पातपर्वतस्य उत्तरे पट्कोटिशतं तथैव यावत् चत्वारिंशद् योजन सहस्राणि अवगाह्य अत्र खलु बले रोचनेन्द्रस्य वैरोचनराजस्य वलिचचा नाम राजधानी प्रज्ञप्ता एकं योजनश सहस्रं प्रमाणम् तथैव यावत् वलिपीठस्य उपपातो यात् आत्मरक्षकाः स तथैव निरव शेषम् , नवरं सातिरेकं सागरोपमं स्थितिः प्रज्ञता शेपं तदेव यावत् वलिः वैरोचनेन्द्रो वलिः वैरोचनेन्द्र इति । तदेवं भदन्त ! तदेवं भदन्त ! यावद्विहरति ॥५० १॥ षोडशशतके नवमोद्देशकः समाप्तः टीका--'कहिणं भंते !' कुत्र खलु भदन्त ! 'वलिस्स वइरोयणिदस्स वइरोयणरनो' वलेवैरोचनेन्द्रस्य वैरोचनराजस्य 'सभा सुहम्मा पन्नत्ता' सभा सुधर्मा नववें उद्देशे का प्रारंभ ___ अष्टम उद्देशे में देव संपन्धी वक्तव्यता कही गई है । अब देव विशेष बलि की वक्तव्यता कही जाती है-इसी संबन्ध को लेकर इस ९ वे उद्देशे का कथन किया जा रहा है। इस उद्देशे का 'कहिणं भंते ! इत्यादि आदि सूत्र है। 'कहिणं भते ! पलिस्स वइगेयणिदस्स बहरोयणरन्नो सभा सुहम्मा पण्णत्ता' इत्यादि। નવમા ઉદ્દેશાનો પ્રારંભ આઠમાં ઉદેશામાં દેવ સંબંધી કથન કર્યું છે. હવે દેવ વિશેષ બલીદ્રનું કથન કરવામાં આવશે એ સંબંધને લઈને આ નવમા ઉદેશાને પ્રારંભ કરવામાં આવે છે આ ઉદ્દેશાનું પહેલું સૂત્ર આ પ્રમાણે છે. "कहिण्णं भंते ! बलिस वइरोयणि दरम" इत्यादि भ० ३९ -
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy