SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ૨૭૦ भगवतीसूत्रे षम् अन्यत् सबै दशशत कीयाग्नेयी प्रकरणवदेव इहापि वक्तव्यम् । 'लोगस्स णं भंते ।' लोकस्य खलु भदन्त ! 'दाहिणिल्ले चरिमंते' दाक्षिणात्ये चरमान्ते ' किं जीना जीवदेसा जीवपएसा अजीवा अजीवदेसा अजीवपएसा' किं जीवाः जीवदेशाः जीवप्रदेशाः अजीवाः अजीवदेशाः अजीवप्रदेशाः हे भदन्त | लोकस्य दाक्षिणात्ये चरमान्ते किं जीवाः सन्ति किं जीवदेशाः सन्ति किं वा जीवप्रदेशाः सन्ति अथवा अजीवाः सन्ति अजीवदेशाः सन्ति अजीव प्रदेशा सन्ति ? इति प्रश्नः । अतिदेशेनाह - ' एवं चेत्र' इति एवमेव पूर्वचरमान्ते यथा कथितम् तथैव इहापि ज्ञातव्यम् अर्थाद् दक्षिणचरमान्ते न सन्ति जीवाः किन्तु जीवदेशा अपि भवन्ति जीवप्रदेशा अपि भवन्ति तथा अजीवापि सन्ति अजीवदेशा अपि भवन्ति अजीवपदेशा अपि भवन्ति तत्र ये जीवदेशास्ते नियमात् एकेन्द्रिय देशाच कहा गया है । आग्नेयी प्रकरण के जैसा ही यहाँ पर अब गौतम प्रभु से ऐसा पूछते हैं 'लोगस्स णं भंते! दाहिणिल्ले चरिमंते' हे भदन्त । लोक का जो दाक्षिणात्य परमान्त है- उसमें 'किं जीवा जीवदेसा, जीवपएसा, अजीवा, अजीवदेसा, अजीवपएसा' क्या जीव है जीव देश है ? जीव प्रदेश हैं ? अजीब है अजीब देश है ? अजीप्रदेश हैं ? इसके उत्तर में प्रभु कहते हैं-' एवं चेव' हे गौतम! जैसा पूर्व चरमान्त के प्रकरण में इस सम्बन्ध में कथन किया गया है वैसा ही कथन यहां पर भी इनके सम्बन्ध में जानना चाहिये । अर्थात् दक्षिण चरमान्त में जीव नहीं हैं, किन्तु जीवदेश भी है । जीवप्रदेश भी हैं । तथा अजीव भी हैं, अजीवदेश भी है और अजीवपदेश भी हैं इनमें जो जीव પ્રથમ દશમા શતકનાં પહેલા આ નેઈ પ્રકરણમાં જે પ્રમાણે કહેવામાં આવ્યુ છે તે પ્રમાણે અહિં પણુ સમજવુ". हवे गौतम स्वामी अभुने मे प्रभा पूछे छे "लोगस्स णं भंते दाहिजिल्ले चरिमंते” हे भगवन् ! बोनी ने हक्षिण दिशाना यरभान्त लाग छे. तेभां " किं जीवा, जीवदेसा, जीवपएसा, अजीत्रा, अजीवदेखा, अजीवपएसा." शु જીવ છે ? જીવ દેશ છે કે જીત્ર પ્રદેશ છે? અજીત્ર છે? અજીવ દેશ છે? કે अव अहेश छे ? तेना उत्तरमां अलु छे "एवं चेव" हे गौतम ने प्रभा પૂર્વ દિશાના ચરમાન્ત પ્રકરણમાં આ વિષય સ’બધી જેવુ' કથન કરવામાં આવ્યું છે. તેવું જ કથન અહિયાં પણ સમજી લેવુ' અર્થાત્ દક્ષિણુ ચરમાન્ડમાં જીત્ર નથી. પરંતુ છત્ર દેશ પણ છે. જીવ પ્રદેશ પણ છે. તેમજ અજીવ પણ છે. અજીવ દેશ પણ છે. અને અજીવ પ્રદેશ પણ છે. તેમાં જે જીવ દેશ છે. તે
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy