SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ० ८ सू० १ लोकस्वरूपनिरूपणम् २६९ कस्य देशस्य संमवोऽतोऽनिन्द्रियस्य एकदेशघटितपथमभंगकस्य न सेमवो ऽतोन प्रथमभंगको वक्तव्य इतिभावः। तथा आग्नेयी दिशायाम् दशमकारेपु अरूपि द्रव्येषु धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायद्रव्याणाम् आग्नेयी दिशि अभावेन सप्तविधा एव अरूपिणः कथिता: लोकस्य पूर्वचरमान्तेषु अद्धा समयोऽपि नास्ति अत: षटूप्रकारा एक अरूपिणो वक्तव्याः अद्धासमयस्य समय क्षेत्र एव सद्भावेन लोकस्य पूर्वचरमान्ते अद्धासमयस्याभाव एव अत एवाह'जे अरूची अजीवा' इत्यादि । 'जे अरूबी अजीवा ते छबिहा अद्धासमयो नत्थि' ये अरूपिणोऽजीवास्ते पडूविधाः अद्धासमयो नास्ति तत्र लोकस्य पूर्वचरमान्ते धर्मास्तिकायादयो न सन्ति तथा अद्धासमयोऽपि न विद्यते इति । अद्धासमयस्य समयक्षेत्रमात्र एवं विद्यमानत्वात् । 'सेंस तं चेत्र निरवसेसं' शेषं तदेव निरवशेमें अनिन्द्रिय जीव के बहुत देशों का संभव है एक देश का सद्भाव नहीं है। इसलिये यहाँ प्रथम भंग नहीं कहना चाहिये ऐसा कहा गया है। तथा आग्नेयी दिशा में दश प्रकार के अरूपी द्रव्यों में से धर्मास्ति. काय अधर्मास्तिकाय और आकाशास्तिकाय इनका अभाव है अतः वहां ७ ही अरूपी द्रव्य कहे गये हैं। लोक के पूर्वीचरमान्तो में अद्धा समय-काल भी नहीं है । अतः यहां ६ प्रकार के ही अरूपी द्रव्य कहे गये हैं। क्योंकि अद्धासमय का समय क्षेत्र में ही सद्भाव कही गया है। यहाँ नहीं। यही बात जे अहवी अजीचा ते छन्विहा अद्धालमयो नस्थि इस सूत्र द्वारा प्रकट की गई है। 'सेसं तं चेव' चाकी का और सब कथन दशमशतकीय दशवें शतक के दशवें उद्देशक में कहा गया है। અનીપ્રિય અને ઘણા દેશનો સંભવ છે એક દેશને સંબંધ નથી. જેથી પહેલે ભંગ ન કહેવાનું કહ્યું છે. તથા અગ્નિ દિશામાં દશ પ્રકારના અરૂપિ દ્રામાંથી ધર્માનિકાય, અધર્માસ્તિકાયને આકાશાસ્તિકાય એ ત્રણને અભાવ છે. જેથી ત્યાં સાત જ અરૂપિદ્ર કહેવામાં આવ્યા છે. લેકમાં પૂર્વ ચરમાન્તમાં અદ્ધાસમયકાળ પણ નથી જેથી ત્યાં છ પ્રકારના અરૂપિ દ્રવ્યો કહ્યા છે. કેમકે અદ્ધા સમયને સદ્ભાવ સમય ક્ષેત્રમાં જ કહેવામાં આવ્યું છે. અહિયાં नही ४ वात "जे अरूवि अजीवा ते छव्विहा अद्धासमयो नत्थि' मा सूत्रा ४८ ४२वामा मान्छे 'सेसं त चेव" माशीनुमा सघ (१) लोक के पूर्ववरमान्त में धर्मास्तिकाय, आकाशास्तिकाय इनके देश, प्रदेश है । और अद्धालमय नहीं है। इसलिये ऐसा कहा गया है । (૧) લોકના પૂર્વ અરમાન્તમાં ધર્માસ્તિકાય, અધર્માસ્તિીકાય અને આકાશાસ્તિકાય બે ત્રણેના દેશ પ્રદેશ અને અદ્ધા સમય લેતા નથી જેથી આ પ્રમાણે કહેવામાં જાગ્યું છે.
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy