SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका २०१६ उ० ७ सू० १ प्रकृटयोधपरिणामनिरूपणम् २५३ अथ समादेशका भारभ्यवे-- षष्ठोद्देशकस्य अन्तिममागे गन्धपुद्गला वान्तीति कथितम् , ते च गन्ध. पुद्गला उपयोगेन निश्चीयन्ते इत्यत उपयोगे उपयोगविशेषभूता पश्यता च सप्तमे उद्देशके निरूप्यते-अनेन सम्बन्धेन आयातस्य सप्तमोद्देशकस्य इदमादिम सूत्रम्-'कइ विहे गं भंते ! उपभोगे' इत्यादि । मूलम्-'काविहे गं भंते! उवओगे पन्नत्ते गोचमा! दुविहे उवओगे पन्नत्ते एवं जहा उवयोगपयं पन्नवणाए तहेव निरवसेसं भाणियव्यं पासणयापयं च निरवसेसं नेयव्वं । सेवं भंते! सेवं भंते! तिसू०१॥ ___छाया-कविविधः खच भदन्त ! उपयोगः प्रज्ञप्तः, गौतम ! द्विविधः उपयोगः प्रज्ञप्तः । एवं यथा उपयोगपदं प्रज्ञापनायास्तथैव निरवशेष भणितव्यम् , पश्यतापदं च निरक्शेपं नेतव्यम् । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥५० १॥ टीका-'कइविहे गं भंते ! उपभोगे पगत्ते' कतिविधः खलु भदन्त । उपयोगः प्रज्ञप्ता, उपयुज्यते आत्मा पदार्थ ग्रहणाय येन स उपयोगः, आत्म सातवें उद्देशे का प्रारंभ - छठे उद्देशे में गन्धपुद्गलों का घ्राणेन्द्रिय के पास में आना कहा गया है सो इन गन्धपुद्गलो का निश्चय उपयोग से होता है, अतः इस सम्बन्ध को लेकर इस सातवें उद्देशे में उपयोग विशेषभूत पश्यता-प्रकृष्ट बोधपरिणाम-का निरूपण किया जाता है। इस उद्देशे का प्रथमसूत्र 'कहविहेणं भंते उपभोगे पनत्ते' इत्यादि है टीकार्थ-कविहेणं भंते ! उवओगे पण्णत्ते' हे भदन्त ! उपयोग-जिसके द्वारा आत्मा पदार्थ ग्रहण के लिये व्यापार युक्त होता है સાતમા ઉદેશાનો પ્રારંભ– છઠ્ઠા ઉદ્દેશામાં ગપુદ્ગલેનું ધ્રાણેન્દ્રિય પાસે આવવાને પ્રકાર કહ્યો છે આ ગન્ધપુદગલેને નિશ્ચય ઉપગથી થાય છે. જેથી એ સમ્બન્ધને લઈને આ સાતમાં ઉદ્દેશામાં ઉપચાગ વિશેષરૂપ પ્રકૃષ્ટ પરિણામનું नि३५ ४२वामा भाव 2. भा देशानु पच्यु सूत्र 'कइविहेणं भंते उबओगे पण्णत्ते' त्याहि । -'कइविणं भंते ! उवओगे पण्णत्ते' हे मापन्नाथी उपयोग આત્મા પદાર્થ ગ્રહણ કરવાના વ્યાપાર (પ્રવૃત્તિ) વાળો થાય છે તેનું નામ
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy