SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्र किन्तु 'घाणमाया पोग्गला वांति' घाणसहगताः पुदला:, पान्ति प्राणशब्दा-घ्राणग्राह्य मुगन्धिद्रव्यस्पं लक्षाघ्रायते इति ध्रायते गन्धः गन्धोपलम्मनक्रिया वा तेन गन्धेन सह गताः प्रत्ता ये पुद्गलाः ते घ्राणसहगता:-गन्ध. गुणयुक्ताः पुद्गलाः पान्ति-गच्छन्तीत्यर्थः, गन्धपुद्गलानां वातानुसारेण गमनं भाति, तेच पुद्गलाः घ्राणे प्रविष्टाः सन्तो गन्धज्ञानं जनयन्ति न तु कोष्ठ. पुटादीनां गमनं भवतीति भावः । 'सेवं मंते । सेवं मंते । ति तदेवं भदन्त ! तदेवं मदन्त ! इति हे भदन्त ! यया प्रतिपादितम् तदेवमेव-सर्वथा सत्यमेव नान्यथेवि मू० ५॥ इति श्री विश्वविख्यातनगदुवष्ठभादिपदभूपितबालब्रह्मचारि 'जैनाचार्य' पूज्यश्री घासीलार बतिविरचितायां श्री "मगवती" सूत्रस्य प्रमेयचन्द्रिका - ण्यायो व्याख्यायां पोडपशतकरय षष्ठोद्देशकः समाप्तः ॥मू०१६-६॥ साथ प्राप्त नहीं होता है और न उस का गन्धगुण उसमें से निकलकर :भाणेन्द्रिय के साथ प्राप्त होता है, किन्तु जिस स्थान पर वे गंधादि द्रव्य हैं वक्ष के पुदल परमाणु उसके गंध गुण से सुवासित होकर अनुकूल वायु द्वारा घाणेन्द्रिय के पास लाये जाते हैं और इस प्रकार उनकी गंध घाणेन्द्रिय द्वारा गृहीत होती है । 'सेव भते ! लेवं भंते ! त्ति' है भदन्त ! आपने जो प्रतिपादित किया है-वह ऐसा ही है। सर्वथा सत्य ही है-अन्यथा नहीं है २ इस प्रकार कहकर वे गौतम तप एवं संघम से आत्मा को आवित करते हुए अपने स्थान पर विराजमान हो गये। सू०५॥ जनाचार्य जैनधर्मदिवाकर पूज्यश्री घासोलालजीमहाराज कृत . "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके सोलहवें शतकका ॥छट्ठा उद्देशक समाप्त ॥ १६-६॥ તાત્પર્ય એ છે કે ગંધ દ્રવ્ય કે જેની તે વાસ હોય છે. તે આવીને ધ્રાણેન્દ્રિયની સાથે મળતું નથી. અને તેના ગંધગુણ પણ તેમાંથી નીકળીને ઘાણેન્દ્રિયની સાથે મળતો નથી. પર તુ જે સ્થાન પર તે ગંધાદિ હોય ત્યાંના પગલા પરમાણુ તેને ગંધ ગુણથી સુવાસિત થઈને અનુકુળ વાયુ દ્વારા ધ્રાણેન્દ્રિયની પાસે सपाय छ भने मेरीत तन प्राथन्द्रिय घड २ छ. 'सेव भंते ! सेवं भंते ! ति' . मगवान् मा २ प्रमाणे प्रतिपादन ४यु छ, त એજ પ્રમાણે છે. તે સર્વથા સાચું જ છે. અન્યથા નથી. આ પ્રમાણે કહીને ગૌતમસ્વામી તપ અને સંયમથી આત્માને ભાવિત કરતા થકા પિતાને સ્થાને વિરાજમાન થઈ ગયા છે સૂ૦ ૫ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતી સૂત્રની પ્રમેયચન્દ્રિકા વ્યાખ્યાના સોળમા શતકને છઠ્ઠો ઉદ્દેશકસમાસ ૧૬-૬
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy