SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ भगवतीसुत्रे २३८ सिद्धिं प्राप्नोति 'जात्र अंतं करेई' यावदन्तं करोति यावत्पदेन 'बुद्धयते' भ्यते परिनिर्माति सर्वदुः स्वान्तम् तेषां महणं भवतीति वा स्वप्नं द्रष्टा तस्मिन्नेव भये सिद्धो बुद्धो मुक्तः परिनियतः सर्वदुःखानामन्तकर्ता भवतीति भावः । इत्थी वा पुरिसे वा' स्त्री वा पुरुषो वा 'सुवर्ण' स्वप्नान्ते स्वप्नस्थान्तिमभागे 'एगं महं दाभिर्गि' एकां महतीं दामिनीम् गवादीनां बन्धनविशेषभूता रज्जुमनी ताम् 'पाईगपडीणायतं' प्राची प्रतीच्यायताम् 'दुहुओ' द्विधावः पूर्वपश्चिमभागतः 'समुद्दे' समुद्रौ पूर्वपश्चिमदिकस्थितसमुद्रद्वयं '' स्पृष्टाम् पूर्व पश्चिमसमुदयोरुभयोरपि उभयभागं स्पृष्टाम् एकां महतीं रज्जुमित्यर्थः 'पाममाणे पास' पश्यन् पश्यति अत्रलोकयति 'संवेल्लेमाणे' संवेष्टयन् संकोचयन्निस्पर्थः 'संवेल्ले' संवेष्टयति संकोवयति 'संवेल्लियमिति' संवेष्टतामिति मया रज्जुः संवेष्टितेत्येचं रूपेण 'अप्पा' आत्मानं स्वात्मानम् 'मन्नई' मन्यते समुद्रस्य पूर्वपश्चिमयोर्भागयोः स्पृष्टा रज्जुर्मया संवर्त्तिता एवं यः स्वात्मानं जानाति ज्ञात्वा च 'araगामेव' स्वप्नदर्शनाव्यहितोत्तरकाले एवं 'बुज्झड़' बुद्धयते हो जाता है । ( जाव अंत करे ) यावत् समस्त दुःखों का अन्त कर देता है । (इथी वा पुरिसे वा) स्त्री हो या पुरुष (सुवर्णते एगं महं दामिण पाइणपड़ीणायतं दुहओ समुदं पृहुं पासमाणे पासह) वह यदि स्वप्न के अन्त में एक विशाल दामिनि (रस्सी) को जो पूर्व से पश्चिम तक लम्बी हो तथा समुद्र के दोनों पार्श्व भागों को छूती हो देखना है । (संवेल्लेमाणे संवेल्लेह संवेल्लियमिति) तथा मैं उसे इकट्ठी कर रहा हूं और मैंने उसे इकट्ठी कर ली है - अर्थात् मैं उसे लपेट रहा हूं, या मैं उसे लपेट चुका हूं, - (अप्पानं मन्नइ) ऐसा अपने को मानता है, (तक्खणामेत्र बुज्झइ तेणेव भवग्गहणेणं जाव अंतं करेइ) तो ऐसा वह पुरुष जो कि स्वप्न देखते ही जगने की अवस्थावाला यदि लत्रथी सिद्ध थ∫ लय छे.- " जाव अंत करेइ" यावत् सघणा हुःमोनो मत अरे छे. 'इथी वा पुरिसे वा" श्री होय अगर पुरुष होय "सुद्दिणंते एग म६ दामणिपाइणरडीणायत दुइओ सम्रुद्द पुटुं पासमाणे पासइ" ते સ્વપ્નના અતમાં એક વિશાળ દોરીને કે જે દોરી પૂથી પશ્ચિમ સુધી લાંબી હાય અને મને સમુદ્રના અને કિનારાને સ્પતી હાય તેને જુએ "संवेल्लेमाणे संवेल्लेइ संवेल्डीयमिती" तथा हु छोरीने भेठी કરૂ' छु भने भेो छोरी श्रेठी उरी सीची छे. "अप्पाणं मण्णइ " शेवी रीते घोताने माने छे " तवग मेत्र बुज्झइ तेणेत्र भवग्गणेणं जाव अंत करे " તે એવે તે પુરુષ સ્વપ્ન જોતાં જ જાગી જાય છે. તા તે પુરુષ તે જ ભવ
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy