SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका शे० १६ उ० ६ सू० ४ स्वप्नफलनिरूपणम् _ २३७ टीका-'इत्थी वा' स्त्री वा 'पुरिसे वा' पुरुषो का 'मुविणते' स्वप्नानते स्वप्नस्य चरमभागे 'एगं महं हयपति वा' एकां रहती हयपंक्तिं वा हयानाम् अश्वानां पङ्क्तिः -श्रेणिस्तां हयपङ्क्तिम् पङ्क्तिपदोपादानाद् एकाश्वदर्शनेन ईदृशं महत्फलं न भवति इति भूचितम्। 'गयपति वा गजपति वा गजानां पङ्क्तिर्गज पक्तिस्तां गजपङ्क्ति-गजणि 'जाव वसभपंति वा' यावद् वृषभक्ति वा पत्र यावत्पदेन 'गरपंति वा' किनरकिंपुरिसमहोरगगंधवपति वा' इत्येषां ग्रहणं भवतीति 'पासमाणे पासइ' पश्यन् पश्यति अवलोकयति 'दुरूहमाणे दूरूहइ' दुरोहन दुरोहति गजादौ 'दूरूढमिति अप्पाणं मनइ दूरूढमित्यात्मानं मन्यते अहं गजादी आरूढः एवंरूपेण यः स्वात्मानं जानाति 'तकावणामेव बुज्झइ' तत्क्षणमेव बुदयते-तस्मिन् क्षणे दर्शनसमये एव स्वप्नदर्शनाव्यहितोत्तरक्षणे इत्यर्थः बुद्धयते-जागति न पुन: स्वपिनि पुनः शयनेन विलक्षणफलप्राप्तेरभावात् तहतं-विवेकीपुरुषः स्वप्नं दृष्टा नैव पुन: स्वपेत् । अन्यथा फलहानिः स्यात , अस्वापे फसमुत्तमम् ॥१॥ इति एतादृशस्वप्नदर्शनस्य फलं बक्ति-'तेणेव' इति 'तेणेव भवग्गहणेणे' तेनैव भवग्रहणेन यच्छरीरावच्छेदेन स्वप्नमपश्यत् तत्क्षणादेव प्रतिबुद्धश्च तच्छरीरावन्छे देनैव न तु शरीरान्तरग्रहणेन 'सिझई सिद्धयति 'इत्थी वा पुरिसे वा मुविणते एगं महं हयपति वा इत्यादि । टीकार्थ-'इत्थी वा पुरिसे वा' चाहे स्त्री हो या पुरुष हो (सुविणते एगं महं हयपति वा गयपति वा जाव वसभपति वा पासमाणे पासह वह यदि स्वप्न के अन्त में एक विशाल घोडों की पंक्ति को, या गज की पंक्ति को, यावत् वृषभ की पति को देखता है। (दूरूहमाणे दुरूहह) उसके ऊपर चढताहै (दुरूढमिति अप्पाणं मन्नइ) तथा मैं उस के ऊपर चढा हूँ, ऐसा अपनेको मानता है (तक्खणामेव बुझाइ) इस प्रकार के स्वप्न देखने के बाद उसी समय वह जग जाता है। (तेणेव भवग्गहणेणं) सिज्झई' तो वह उसी गृहीतभय से सिद्ध "इत्थी वा पुरिसे वा सुविणते एगं मह हयपंति वा" त्याEि रा--"इत्थी वा पुरिसे वा" खी हाय मगर पुरुष काय, "सुविणवे एणं मह हयपति वा गयपंति वा जाव वनभपति वा पासमाणे पासई" તે જે સ્વપ્નના અંતમાં એક વિશાળ ઘડાઓની પક્તિ ને કે હાથીની पता यावत् मानी तीन गुणे अथवा तो "दुरूहमाणे दुरूहइ" तेना ५२ तथा “दुरूढमिति अप्पाणं मण्णइ" ई तना ५२ यदय। को प्रभारी भाने "तक्खणामेव बुझाइ" मा शतनु न नया पछी तर १मत न मी जय छे. "वेणेव भवग्गहणेणं सिज्झइ" तत धारण ४२६॥
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy