SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ० ६ सू० ४ स्वप्नफलनिरूपणम् २३९ जागर्ति एतादृशः स्वप्नं द्रष्टा 'तेणेव भवग्गहणेणं' तेनैव भवग्रहणेन 'जाव अंत करेइ' यावदन्तं करोति यावत्पदेन 'सिज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणं' एतेपां ग्रहणं भवति सर्वदुःखानामन्तकृद्भवतीतिभाकः । इत्थी वा पुरिसे वा' स्त्री वा पुरुषो वा 'सुविणते स्वप्नान्ते-स्वप्नावसाने 'एगं महं किण्हसुत्तगं वा' एक महन् कृष्णसूत्रके वा सूत्रं कार्पामादिनिर्मितं डोरकम् 'जाव सुकिल्लमुत्तर्गवा यावत शुक्लमूत्र वा अत्र यावत्पदेन नीळपीतरक्तवर्णवतां सूत्राणां सङ्ग्रहो भवति तथा च यादृशं तादशं सूत्रं 'पासमाणे पासई' पश्यन् पश्यति 'उग्गोवेमाणे' उद्गो. पयन् विस्तारयन् 'उग्गोवेई' उद्गोपयति वेष्टितं सूत्रं विस्तारयतीतिभावः 'उग्गो. वितमिति अप्पाणं मन्नइ उद्गोपितं मया इत्यात्मानं मन्यते मया सूत्रं विस्तारित. बन गया है उसी अव ग्रहण से यात् समस्त दुःखों का अन्त कर देना है । (हस्थी वा पुरिले वा सुविणते एगं महं रज्जु पाईगपडीणायतं दुही लोगते पुढे पासमाणे पासह छिंदमाणे छिंदह छिन्नमिति अप्पाणं मन्नई' स्त्री हो या पुरुष हो-वह यदि स्वप्न के अन्त में लोक के दोनों छोडों (अंतभाग) को स्पर्श करनेवाली तथा पूर्व से पश्चिम तक लम्बी ऐसी एक विशाल रस्सी को देखता है, तथा उसे मैं काट रहा हूं यो मैंने उसे काटडाली है ऐसा अपने को मानता है (तवखणामेव जाव अंतं करेइ) इस प्रकार के स्वप्न देखने के बाद ही यदि वह जग जाता है-फिर सोता नहीं है तो ऐसा वह व्यक्ति उसी गृहीन भव से यावत् समस्त दुःखों का अन्त कर देता है। (इत्थी वा पुरिसे वा सुचिणते एगं महं किण्हसुत्तग वा जावं सुकिल्लसुत्तगं या पासमाणे पासह, उग्गोवेमाणे उग्गोवेइ, उग्गोवियमिति अप्पाणं मन्नइ) चाहे स्त्री यशी यावत् समस्त माना मत रे छे. "इत्थी वा पुरिसे वा सुविणते एग मह रज्जु पाईणपडीणायत दुइओ लोगते पुढे पासमाणे पासइ छि दमाणे छिन्नमिति अप्पाणं मण्णइ" स्त्री हाय. मगर पुरुष डाय ने વખના અંતમાં લોકના બને ભાગોને સ્પર્શ કરવાવાળી તેમજ પૂર્વથી પશ્ચિમ સુધીની લાંબી એક વિશાળ દેરીને જુએ તેમજ હું એને કાપું છું. सार में सेन यी नाभी छ. ते भान “वक्त्रणामेव जाव अंत करेइ" આ રીતનું સ્વપ્ન જોયા પછી પિતે જાગી જાય છે અને પાછા સૂવે નહિ તે તેવી વ્યક્તિ ભવથી મુક્ત થઈ જાય છે.થાવત સમસ્ત દુઃખે અંત કરે છે. 'इत्थी बा पुरिसे वा सुविणते एगं मह किण्हसुनर्गवा जाव सुफिल्ल सुत्तगंवा पासमाणे पwिs, गोवेमाणे उग्गोवेइ, उग्गोवियमिति सप्पाणं મwગણ સ્ત્રી હોય અગર પુરુષ હોય તે જે સ્વપ્નમાં એક વિશાળ કાળા
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy