SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २३६ __ भेगवतीसूत्रे आत्मानं मन्यते तत्क्षणमेव बुद्धयते तेनैव भवग्रहणेन यावदन्तं करोति । स्त्री वा पुरुषो वा एका महती रज्जु प्राचीप्रतीच्यायतां द्विधातो लोकान्ते स्पृष्टां पश्यन् पश्यति छिन्दन् छिन्नत्ति छिन्नमित्यात्मानं मन्यते तत्क्षणमेव यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एकं महत् कृष्णसूत्र वा जात्र शुक्लसूत्रकं वा परन् पश्यति उद्वोपयन् उगोपयति उद्गोषितमित्यात्मानं मन्यते तत्क्षणमेव यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एकं महान्तम् अयोराशि वा ताम्रराशि वा अपुकराशि वा सीसकराशि वा पश्यन् पश्यति दूरोहन दृरोहति दढमित्यात्मानं मन्यते तत्क्षणमेव बुद्धयने द्वितीयेन भवग्रहणेन सिद्धयति यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एक महान्तं हिरण्यराशि वा सुवर्णराशि वा रत्नराशि वा वैडूर्यराशि वा पश्यन् पश्यति दुरोहन दूरोहति दुरूढमित्यात्मानं मन्यते तत्क्षणमेव बुद्धयते तेनैव भवग्रहणेन सिद्धयति यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एकं महान्तं तृगराशिं वा यथा तेजोनिसर्ग यावद् अवकरराशिं वा पश्यन् पश्यति विकिन विकिरति विकीर्णमित्यात्मानं मन्यते तत्क्षणमेव बुद्धयते तेनैव यावदन्तं कराति । स्त्री वा पुरुषो वा स्वप्नान्ते एक महान्तं शरस्तंभ वा वीरगस्तंभ वा वंशीमूलस्तंभ वा वल्लीमूलस्तंभ वा पश्यन् पश्यति उन्मूलयन् उन्मूलयति उन्मूलितमित्यात्मानं मन्यते तत्क्षणमेव बुद्धयते तेनैव यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एकं महान्तं क्षीरकुम्भं वा घृतकुम्भं वा दधिकुम्भ वा मधुकुम्भ वा पश्यन् पश्यति उत्थापयन् उत्थापयति उत्थापिवमित्यास्मानं मन्यते तत्क्षणमेव बुद्धय ने तेनैव यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एकं महान्तं सुराविकृतकुम्भ वा सौवीरविकृतकुम्भं वा तेल्ल. कुम्भं वा वसाकुम्भं वा पश्यन् पश्यति भिन्दन भिन्नमित्यात्मानं मन्यते तत्क्षणमेव बुद्धयते द्वितीयेन भवग्रहणेन यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एकं महत् पलमुमितं पश्यन् पश्यति अश्गाहमानोऽवगाहते आगाढमित्यात्मानं मन्यते तत्क्षगमे व बुद्रयते तेनैव भवग्रहणेन यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एक महान्त सागरम् अमिरीचि पावत् कलितं पश्यन् पश्यति तरन् तरति तीर्णमिन्यात्मानं मन्यने तत्क्षणमे बुद्धयते तेनैव भवग्रहणेन यावदन्त करोति । स्त्रो वा यावत् स्वप्नान्ते एक महद् भवनं सर्वरत्न. मयं पश्यन पश्यति अनुपविशन् अनुपविशति अनुपविष्टमित्यात्मानं मन्यते तत्क्षणमेव वुद्यते तेनैव यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एकं महद् विमानं सर्वरत्नमयं पश्यन् पश्यति दोहन् दृरोहति दूरूढमित्यात्मानं मन्यते तत्क्षणमेव बुद्धयते तेनैव यावदन्तं करोति ।। सू० ४॥
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy