SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ પ 'प्रेमैयचन्द्रिका टीका शं० १६० ६ सू० ४ स्वप्नफलनिरूपणम् पुरिसेवा सुविणंते एवं महं सुराविवडकुंभं वा सोनीरवियडकुंभं वा तेल्लकुंभं वा वसाकुंभं वा पासमाणे पासह भिंदमाणे भिंदइ मिन्नमिति अप्पाणे मन्नइ तक्खणामेव बुज्झड़ दोश्चेनं भवग्गहणणेणं जाव अंतं करेइ । इत्थी वा पुरिसे वा सुविणंते एगं महं पउमसरं कुसुमियं पासमाणे पासइ ओगाहमाणे ओगाहइ ओगाढमिति अप्पाणं मन्नइ तक्खणामेव बुज्झइ तेणेव भवग्गहणणं जाव अंत करेइ । इत्थी वा पुरिले वा सुविणंते एवं महं सागरं उम्मीवीयी जाव कलियं पासमाणे पासइ तरमाणे तरइ तिष्णमिति अप्पाणं मन्नइ तक्खणामेव० तेणेव भवग्गहणेणं जाव अंतं करेइ । इत्थी वा पुरिसे वा सुवर्णते एवं महं भवणं सव्वरयणामयं पासमाणे पासइ अणुष्पविसमा अणुप्पविसइ अणुष्पविट्टमिति अप्पाणं मन्नइ तक्खणामेव बुज्झइ तेणेव भवग्गहणेणं जाव अंसं करेइ । इत्थी वा पुरिसे वा सुवर्णते एगं महं विमाणं सवरयणामयं पासमाणे पासइ दुरूहमाणे दुरूहइ दुरूढमिति अप्पार्ण मन्नइ तक्खणामेव बुज्झइ तेणेत्र जाव अंतं करेइ' ॥ सू० ४ ॥ छाया - स्त्री वा पुरुषो दा स्वप्नान्ते एकां महतीं पंक्ति वा गजपंक्ति वा यावद् वृषपति वा पश्यन् पश्यति अधिरोहन् अधिरोहति अधिरूढमिति - आत्मानं मन्यते तत्क्षणमेव बुद्धयते तेनैव भवग्रहणेन सिद्धयति यावद् अन्त करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एकां महतीं दामनीं प्राचीप्रतीच्यायतां द्विधातः समुद्रं स्पृष्टां पश्यन् पश्यति संवेल्लयन् संवेल्कयति संवेल्लितमिति
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy