SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २३० भंगवतीस्वे अनवनताग्रम् अनन्तामत्यर्थः, एतादृशं संसारकान्तारं-संसारवन समुसीर्णः 'जण्णं' पस्मात् 'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः 'एग महं दिणयरं जाव पडिबुद्धे' एकं महान्तं दिनकरं यावत् प्रतिबुद्धः अत्र यावत्पदेन 'तेयसा जलं मुविणे पासित्ता णं' इत्यस्य संग्रहो भवति, तथा च यस्मात् कारणात् भगवान् महावीरः तेजसा तपन्तं सूर्य स्वप्ने दृष्ट्वा प्रवुद्र इत्यर्थः संपद्यते 'तणं' तस्मात् 'समणस्स भगवो महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'अपं.ते अणुत्तरे जाव केवलवरनाणदसणे समुपन्ने' अनन्तम् अनुत्तरं यावत् केवलवरज्ञानदर्शनं समुत्पन्नम्, तत्र अनन्तम्-अमतिपादितत्वेन पर्यवसानरहितवाद , अनुत्तरम् न विद्यते उत्तरम्-उच्चतर प्रधानं यस्मात्तदनुत्तमम् अनन्यसदृशमित्यर्थः, अन्त समीप होता है वह अवनता है। जो ऐसा नहीं रोता है वह अवनताग्र है-अनन्त है ऐसे इस संसार कान्तार को वन (अटवी) को उन्होंने पार कर दिया है 'जण्णं समणे भगवं महावीरे एगं महं दिण. यर जाव पडिबुद्धे' श्रमण भगवान महावीर ने जो एक महान् दिन. कर-सूर्य को अपने तेज से देदीप्यमान स्वप्न में देखा है। 'तण्णं समणस्स भगवओ महावीरस्स अणते अणुत्तरे जाव केवलवरनाणदंसणे समु. पपणे' इसके फल स्वरूप उन्होंने अनन्त, अनुत्तर यावत् केवल वरज्ञान दर्शन प्राप्त किये हैं। केवलदर्शन और केवलज्ञान को जो अनन्त कहा गया है । वह उनके अप्रतिपाती होने से पयवसान (अन्त) रहि तता के कारण कहा गया है। जो उत्पन्न होकर फिर आत्मा से नहीं छूटता है उसका नाम अप्रतिपाती है, तथा इनके जैसा उत्तर-प्रधान અન્ત સમીપમાં હોય તે “અવનતા” કહેવાય છે. એવા જે ન હોય તે मन छ. मेवा मा ससा२३५ी तार-पनन (मटी) भागे पा२ यु छ. "जण्णं समणे भगव महावीरे एग मह दिणयरे जाव पडिबुद्धे" श्रम लगवान् મહાવીરે પોતાના તેજથી દેદીપ્યમાન સૂર્યને જે અને પિતે જાગી ગયા. "तणं समणस्स भगवओ महावीरस्स अणंते अणुत्तरे जाव केवलवरनाणदसणे समुप्पण्णे" ना ३५ ३२ तमामे मनन्त, मनुत्तर-श्रेष्ठ यावत् કેવળજ્ઞાનદર્શન પ્રાપ્ત કર્યું કેવળજ્ઞાન, અને કેવળદર્શનને જે અનન્ત કહેવામાં આવ્યા છે. તે તેના અપ્રતિપાતિ (પાછુ જાય નહીં) પણાને લીધે કહેવામાં આવ્યું છે. અર્થાત અત્તરહિતપણુને લીધે તેમ કહેવામાં આવ્યું છે જે ઉત્પન્ન થઈને આત્માથી છૂટતા નથી તેનું નામ અપ્રતિપાતિ છે. કેવળજ્ઞાન અને કેવળદર્શન એવા જ અપ્રતિપતિ છે, તેમજ તેના જેવા ઉત્તર-પ્રધાન શ્રેષ્ઠ બીજા કેઈ નથી. અર્થાત એ અનન્ય સરખા છે. જેવી રીતે સૂર્યની
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy