SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ०६ सू० ३ महावीरस्य दशमहास्वप्नाः २२६ प्यतीति भावः ६ । 'जणं' यस्मात् 'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः 'एगं महं सागरं जाव पडिबुद्धे' एकं महान्तं सागरं यावत पतिबुद्धः, अत्र यावत्पदेन 'उम्मीवीयिसहस्सकलियं भुयाहि तिन्नं सुविणे पासित्ता गं' इत्यस्य सङ्ग्रहो भवनि, तथा च यस्मात्कारणात् भगवान महावीरः भुजाभ्यांस्ववाहुभ्याम् अने वीचितरङ्गितं समुद्रं तीर्णः इति स्वप्ने दृष्ट्वा प्रतिबुद्धः 'तण्णं' तस्मात् कारणात् 'समणेण भगवया महावीरेणं' श्रमणेन भगवता महावीरेण 'गादीए अणवदग्गे चाउरंतसंसारकनारे तिन्ने' अनादिकमनवदग्रं चातुरन्तं संसारकांतारं वीर्णः, न आदिविद्यते यस्य सोऽनादिकस्तम् अनादिकम् अनवदप्रम् न विद्यते अवदग्रं पर्यन्तो यस्य सोऽनादग्रस्तम् अनवदनम् अवनताग्रं वेतिच्छाया, ता-अवनतम् पासन्नम् अयम् अन्तो यस्य स अवनतानः तन्निषेधात् और 'वेमाणिए' वैमानिक 'जण समणे भगवं महावीरे एगं महं सागर जाव पडिबुद्धे' श्रमण भगवान महावीर ने जो एक विशाल यावत् अनेक तरङ्गों से तरङ्गित समुद्र को अपनी भुजाओं से पार किया हुआ देखा और देखकर वे प्रतिबुद्ध हो गये सो 'तण्णं' इसके फल स्वरूप 'समणेणं भगवया महावीरेणं' श्रमण भगवान महावीर ने 'अणादीए अगवदग्गे चाउरंतसंसारकंतारे तिन्ने' अनादि अनन्त चातुरन्तसंसारकान्तार-अटवी को पार कर दिया, जिसकी आदि नहीं होती है वह अनादि तथा जिसका अवदन-पर्यन्त-अन्त नहीं होता है वह अनवदन है। 'अणवदग्गे' इसकी संस्कृतच्छाया 'अनवनतान' ऐमी भी होती है। अवनत शब्द का अर्थ आसन्न (समीप) है, और अग्र शब्द का अर्थ अन्त है, जिसका मन "वेमाणिए" वैमानि जणं समणे भगवं महावीरे एगं महं सागरं जात्र पडिबुद्ध" श्रम सगवान् महावीर स्वामी मे qिawn यापत मन તરવાળા સમુદ્રને પોતાની ભુજાઓથી પાર કરલે જે તેને જોઈને पात भी गया. "त" तना ३१३थे 'समणेणं भगवया महावीरेणं" श्रम सगवान महावीरस्वाभीमे "अणादीए अणवदग्गे चाउरंतससार कंतारे तिणे" मना मनत या२ गतिवाणा संसा२३५ तार-भटवान પાર કરી. જેની આદિ હોતી નથી તે અનાદિ કહેવાય છે. જેને અવદર५-त-मन्त नथी. ते मन छ. "अणवदग्गे" तेनी सस्त छाया "अनवतान" मेवी पर थाय छ अवनत शहन। म मासन्न (सभीय) એ પ્રમાણે થાય છે. અને અગ્ર શબ્દને અર્થ અન એ પ્રમાણે છે, જેને
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy