SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ८६ सू० ३ महावीरस्य दशमहास्वप्नाः २३१ यथा तपसा सूर्येण भूमिस्थममेध्यं वस्तु परिशुष्यति तथा केवलज्ञानेन ससारकारणं कर्मापि विनष्टं भवतीति सूर्यदर्शन तावज्ञानस्योत्पत्तिचितवानिति भावः, अत्र यावत्पदेन 'कसिणं पडिषुणं' कृत्स्नं प्रतिपूर्णम् इत्यस्य सङ्ग्रहो भवति ८। 'जण्णं' यस्मात् 'समणे आव वीरें' अत्र यावत्पदेन 'भगवं महा' इति ग्राह्यम् तथा च श्रमणो भगवान महावीरः 'एग महं हरियवेरुलिय जाव पडिबुद्धे' एक महत्व हरितवै य यावत् प्रतिवुद्धः, अत्र यावत् पदेन 'बन्नाभेण नियगेणं अंतेणं माणुमुत्तरं पवयं - सव्यओ समंता आवेढियपरिवेढियं सुविणे पासित्ता गं' इत्यगस्य ग्रहणं भवति ततश्च यतो महावीरो भगवान् हरितवैडूर्यमणिसंनिभेन एतनामकमणिसदृशेन निजकेन स्वकीयेन अन्त्रेण मानुपोत्तरं पर्वतं सर्वतः समन्तात् आवेष्टितपरिवेष्टितं दृष्ट्वा पबुिद्ध इत्यर्थः संपयते 'त' तस्मात्कारणात् 'सम णस्स भगवत्री महावीरस्म श्रमणस्य भगतो महावीरस्य 'ओराला कित्तिवनसहसिलोया' उदाराः कीर्तिवर्णशब्दश्लोकाः 'सदेवमणुशमुरे लोए परिभमंति' और कोई भी दूसरा नहीं है अर्थात् ये अनन्य सदृश हैं। जिस 'प्रकार से सूर्य की गर्मी से भूमिस्थ अमेध्य वस्तु सूख जाती है उसी प्रकार से केवलज्ञान द्वारा संसार का कारण कार्य भी विनष्ट हो उत्पत्ति के जाता है यही सूर्यदर्शन का तात्विक फल केवलज्ञान की रूप में प्रकट किया गया है। यहां यावत्पद से' 'कसिणं, पडिपुगे' इन दो पदों का संग्रह हुआ है। 'जणं समणे जाव वीरे' श्रमण भगवान् महावीर ने जो एक हरितदैडूर्यमणि के जैसा अपनी आंत से मानुषोत्तर पर्वत को चारों ओर से आवेष्टित परिवेष्टिन स्वप्न में देखा है और देखकर फिर वे प्रतिवुद्ध हो गये-सो इसके फल स्वरूप 'समणस्स भगवओ महावीरस्स ओगला कि त्तिवन्नसहसिलोया सदेवमणुयासुरे लोए परिभमंति' श्रमण भगवान् ગરમીથી જમીન પર રહેલ અમેધ્ય-અપવિત્ર વસ્તુ સુકાઈ જાય છે એજ રીતે કેવળજ્ઞાન દ્વારા સંસારના કારણે અને કાર્ય પણ નાશ પામે છે. એજ સ્વપ્નમાં સૂર્ય દર્શનનું વાસ્તવિક ફળ કેવળજ્ઞાનની ઉત્પત્તિના રૂપમાં પ્રગટ थ्यु छ. अडियां यावत्पथी "कसिणं पडिपुण्णं" मा मे पानी सय थयो छे "जण्णं समणे जाव वीरे" श्रम लगवान् महावीर स्वामी २ એક હરિત (લીલા) વર્ણવાળા વૈડૂમણીના જેવા પિતાના આંતરડાથી માનષેત્તર પર્વતને ચારે બાજુથી શાનમાં વીંટળાએ જે અને તે પ્રમાણે asa mil गया तना ५॥ ३२ "समणस्म भगवो महावीरस्म ओराला कित्तिवन्नसहसिलोया सदेवमणुयासुरे लोए परिभमंति" श्रम भगवान् महा
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy