SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ । प्रमेयचन्द्रिका टीका २०१६ उ० ६ सू० ३ महावीरस्य दशमहास्वप्नाः २२३ निरन्वयो विनाश इत्यर्थः सम्पद्यते तथा च पिशाचः स्वात्मना पराजितः दृष्टो यस्मात् तस्मात् भगवता मोहनीयं कर्म सर्वथा समूलकमेव विनाशितमिति भावः । तालो वृक्षविशेषः स च स्वभावादेव दी! भवति ततश्च ताल इव दीर्घः पिशाचस्तालपिशाचस्तं तालपिशाचम् यथा पिशाचोहि स्वभावत एच क्रूरप्तथा मोहनीयकर्मापि अतिशयितदुःखजनकत्वात् क्रूरमिति भयप्रदत्वसाधा मोहनीयकर्मणः पिशाचसादृश्यमुक्तमिति भावः १ । 'जण्णं समणे भगवं महावीरे' यरखलु यस्मात् श्रमणो भगवान् महावीरः 'एगं महं सुकिल्ल जाव पडिबुद्धे' एक शुक्लं यावत् पतिवुद्धः, अत्र यावत्पदेन 'पक्खगं पुंसकोइलं सुविणे पासित्ता णं' थिए' इस कारण से श्रमण भगवान महावीर ने मोहनीय कर्म का निर. न्वय (सर्वथा) विनाश किया। 'उद्घातित' उत्पूर्वक हन् धातु-का निरन्वय विनाश ऐसा अर्थ होता है। तथा च अगवान् ने पिशाच को अपने • द्वारा पराजित किया हुआ देखा-इसके फल स्वरूप उन्होंने समस्त मोहनीय कर्म का जड़मूल से विनाश कर दिया। ताल एक जातिका वृक्ष विशेष होता है, यह स्वभाव से ही दीर्घ (लम्बा) होता है । पिशाच भो ताल के जैसा ही दीर्घ था। तथा पिशाच जैसा स्वभाव से ही क्रूर होता है, उसी प्रकार से मोहनीय कर्म भी अतिशयित दुःखजनक होने से क्रूर कहा गया है। इस प्रकार भयप्रदत्व साधर्म्य से मोहनीयकर्म को पिशाच का सादृश्य कहा गया है। 'जणं समणे भगवं महाघिरे एगं महं सुक्किल्ल जाव पडिवुद्धे' जिस कारण ફળરૂપે શ્રમણ ભગવાન મહાવીર સ્વામીએ મોહનીય કર્મને સર્વથા નાશ ४ " उद्घातित" पू१४ इन् धातुन निर-पय-विनाश से प्रभारी मथ થાય છે. તેમજ ભગવાને તે પિશ અને પિતાનાથી પરાજીત થતો જો, આના ફળ રૂપે ભગવાને સમસ્ત મેહનીય કર્મને જડમૂળથી વિનાશ કર્યો. તાડ એક જાતનું વૃક્ષ (ઝાડ) હોય છે તે સ્વાભાવિક રીતે જ ઘણુ લાંબુ હોય છે, આ પિશાચ પણ તાડવૃક્ષ જે જ લાંબે હતા તથા પિશાચ, જેમ સ્વભાવથી જ ક્રૂર-નિષ્ફર હોય છે, તેવી જ રીતે મોહનીય કર્મ પણ અત્યંત દુઃખજનક હોવાથી દૂર રૂપે કહેલ છે. આ રીતના ભયપ્રદવના સરખ પણાથી મોહનીય કર્મને શાચની સાથે સરખાવવામાં આવ્યું છે. ___"जणं समणे भगव' महावीरे एगं मह सुकिल्ल जाव पडिबुद्धे" रे કારણે શ્રમણ ભગવાન્ મહાવીરસ્વામી એક શુકલ યાવત્ પુરૂષ જાતના
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy