SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २२२ भंगवतीस्त्र भगवता महावीरस्वामिना दृष्टान् दशविधान् स्वप्नान् स्वरूपत उपवण्ये तादृशस्वप्नानां कीदृशं फलमभूदिति विवेचयन्नाह-'जण्णं' इत्यादि । 'जगं भगवं समणे महावीरे' यत्खनु यस्मात् कारणात् श्रमणो भगवान महावीरः 'एग महं घोरुवदित्तधरं तालपिसायं' एकं महान्तं घोररूपदीप्तधरं तालपिशाचम् घोरं भयानकम् दीप्तं-प्रकाशमानस्वरूपधारिणम् तालवृक्षवत् स्वभावतोऽतिदीर्घ लम्बायमानम् पिशाचं-व्यन्तरजातीयकम् 'सुविणे' स्वच्ने 'पराजियं' पराजितम् स्वात्मना पराभूतम् 'जाय' यावत्-अत्र यावत्पदेन 'पासित्ता णं' इत्यस्य संग्रहादृष्टया खलु 'पडिबुद्धे' प्रतिबुद्धा-जागृतो यस्मात् 'तण्ण' तत् 'खलु तस्मात्कारणात् 'समणेणं भगवया महावीरेणं' श्रमणेन भगवता महावीरेण 'मोहणिज्जे कम्मे' मोहनीयं कर्म 'मूलाभो उग्धायिए' मूला उद्घातितम् उत्पूर्व कस्य इन्तेः देखा वह इस प्रकार से है-इसमें उन्होंने अपने आप को विशाल मन्दर पर्वत को मंद्रचूलिका के ऊपर श्रेष्ठ सिंहासन पर स्थित देखा। इस स्वप्न को भी देखकर वे जग उठे । इस प्रकार से इन भगवान् महावीर द्वारा देखे गये १० स्वप्नों का स्वरूप वर्णन करके अय सूत्रकार यह कहते हैं कि इन स्वप्नों का उन्होंने क्या फल प्राप्त किया'जण्ण समणे भगवं महावीरे एग मह घोररूवदित्तधरं तालपिसायं सुविणे पराजियं जाव पासित्ताणं पड़िघुद्धे' जिस कारण से श्रमण भगवान महावीर भयानक एवं प्रकाशमान स्वरूप धारी तथा तालवृक्षके जैसा स्वभावतः अतिदीर्घ लम्बे-व्यन्तरजातीय पिशाच को स्वप्न में अपने द्वारा पराजित हुआ यावत् देखकर के प्रतिवुद्ध हुए, 'तणं समणेणं भगवया महाबीरेण मोहणिज्जे कम्मे मूलाओ उरघा. મંદર-મેરૂ પર્વતની અંદરચૂલિકા ઉપર શ્રેષ્ઠ સિંહાસન પર બિરાજતા જોયા. આ સ્વપ્નને જોઈને પણ તેઓ જાગી ગયા આ રીતનું આ દસમું સ્વપ્ન છે. આ રીતે ભગવાન મહાવીર પ્રભુએ જેએલા દસ મહાશ્વનું વર્ણન કરીને હવે સૂત્રકાર તે સ્વપ્નનું તેઓને શું ફળ પ્રાપ્ત થયું તેનું નિરૂપણ કરે છે. "जण्ण समणे भगवं महावीरे एग मह' घोररूवदित्तधरं तालपिसायं सुविणे पराजिय जाव पासित्ता णं पडिबुद्धे' २ ॥२श्रम सगवान् મહાવીર સ્વામીએ ભયાનક રૂપધારી અને પ્રકાશયુક્ત રૂપવાળા તેમજ તાડવૃક્ષની જેમ સ્વભાવથી જ ઘણા લાંબા નર જાતિના પિશાચને પિતાनाथी ५२-५ पामता पनमा नया अन धन भी गया. "तण्ण समणेणं भगवया महावीरेणं मोहणिज्जे कम्मे मूलाओ उग्घाइए" . २१नना
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy