SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २२४ भगवतीसूत्रे इत्यस्य सङ्ग्रहो भवति तथा च यरमाद् एकं महान्तं शुक्लपक्षवन्तं पुरुषजातीयं कोकिलं पक्षिणं स्वप्ने दृष्ट्वा मतिबुद्धः 'तण्णं समणे भगवं महावीरे' तत् खलु तस्मात् श्रमणो भगवान् महावीरः 'मुक्कज्झाणोचगए विहरई' शुक्लध्यानोपगतो विहरति शौक्लपात्मक सामान्यधर्मेण पुरुषकोकिलध्यानयोः समानता दर्शितेघ्यर्थः २ । 'जण्णं सनणे भवनं महावीरे' यत् खलु यस्मात्कारणात् श्रमणो भगवान् महावीर ' एगं महं चित्तविचित्त जाव पडिवुद्धे' एकं महत् चित्रविचित्र यावत् प्रतिवुद्र', अत्र यावत्पदेन 'पक्खगं पुंस कोइलं सुविणे पासित्ता णं' इत्यस्य सङ्ग्रहः, तथा च यस्मात् एकं महान्तं चित्रविचित्रपक्षकं पुरुषकोकिलं स्वप्ने दृष्टवान् इत्यर्थः संपद्यते 'सणं' तत्खच तस्माद्- तस्मादेव कारणात् 'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः 'विचित्तं ससमयपरसमइयं दुवाल संग' विचित्रं स्वतामयिकपरसामयिक द्वादशाङ्गम् 'गणिपिडगं' गणिपिटकम् - गणिशब्दः, श्रमण भगवान् महावीर एक शुल्क यावत् - पक्षवाले पुरुष जातीय कोकिल पक्षी को स्वप्न में देखकर प्रतिबुद्ध हुए । 'तण्णं समणे भगवं महावीरे सुरकझाणोचाए बिहरह' इसीके फल स्वरूप वे शुल्क ध्यानोपगत atreenarain धर्म को लेकर पुरुष कोकिल और ध्यानों में समानता दिखलाई है। 'जण्णं समणे भगवं महावीरे एगं महं चित्तविचित्त जाव पडिबुद्धे' जिस कारण से श्रमण भग वान महावीर एक महान चित्र विचित्र पंखोंवाले पुरुष कोकिल को स्वप्न में देखकर प्रतिबुद्ध हुए- इसी के फल स्वरूप 'समणे भगवं महावीरे' 'श्रवण भगवान् महावीरने' विचित्तं ससमयपर समइयं दुवाल सगं गणिपिडगं आघवेद' चिचित्र तथा स्वसमय एवं परसमय के स्वरूप का प्रतिपादन करनेवाले बारह अंग रूप गणिपिटक का सामान्य विशेषरूप से कथन किया है, 'पन्नवेह' वचन કાયલ પક્ષીને સ્વપ્નમાં બેઈને જાગી ગયા તેના ફળ રૂપે " तण्णं समणे भगवं महावीरे सुकझाणोत्रगए विहरह" शुलध्यान युक्त थया. महि શ્વેતતારૂપ સમાનતા પુકૈાકિલની પાંખ અને ભગવાનના ધ્યાનમાં કહી છે. "जणं समणे भगव' मावीरे एगं मह चित्तविचित्त जाव पडिवुद्धे” ? કારણે શ્રમણ ભગવાન મહાવીરે એક મહાન્ ચિત્ર વિચિત્ર-ર’ગબેર’ગી પાંખાવાળા પુરૂષ કાલિને સ્વપ્નમાં જોઇને પેાતે જાગી ગયા તેના ફલરૂપે "समणे भगव' महावीरे" श्रमण भगवान् महावीर स्वाभीये "दिदित्तं ससमय परसमइयं दुवालसगं गणिपिडगं आघवेइ” विभित्र ते स्वसमय आने पर સમયના સ્વરૂપનું પ્રતિપાદન કરવાવાળા ગણિપિટકનુ સામાન્ય અને વિશેષ ३५थी थन यु छे. "पन्ननेइ" वथनपर्याय विगेरेना लेहधी तेनी प्रज्ञापना
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy