SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ safar टीका शे० १६ उ० ६ सू० ३ महावीरस्य दशमहास्वप्नाः २२१ " पासित्ताणं पडिबुद्धे' स्वप्ने दृष्ट्वा खलु प्रविबुद्धः इति अष्टमः स्वप्नः ८ । 'एगं च णं म एकं च खलु महत् ' हरिवेरु कियवनाभे' हरिवैभेण चैर्यमणिवत् हरितवर्णवता 'नियगेणं अंतेणं' निजकेन अन्त्रेन 'आत' इति प्रसिद्धेन 'माणुसुत्तरं पव्त्रयं मानुषोत्तरम् पर्वतम् 'सन्चओ ससंत' सर्वतः समन्तात् 'आवेढिय परिवेदिये' आवेष्टितपरिवेष्टितम् आ=अभिविधिना वेष्टितं सर्वतो वेष्टितमि त्यर्थः परिवेष्टित पुनः पुनः वेष्टितम् 'सुविणे पायिता णं पडिबुद्धे' वैडूर्यमणिवत् हरिद्वर्णेन स्त्रक्रीयेन अत्रे सर्वतः पुनः पुनः वेष्टितं मानुषोत्तरं पर्वतं स्वप्ने दृष्ट्वा पतिबुद्ध इति नामः स्वप्नः । 'एगं च णं महं मंदरे पत्रए' एकंच खलु महति मन्दरे पर्वते 'मंदरचुलियाए उबरि' मंदरचूलिकाया उपरि- ऊर्ध्वभागे 'सीहासणवरगयं' सिंहासनयरगतम् 'अपाण' आत्मानम् - स्वकीयशरीरमित्यर्थः 'सुविणे पासित्ताणं पडिबुद्धे' स्वप्ने दृष्टवा खल्ल प्रतिबुद्धः इति दशमः स्वप्नः १० । अपने तेजसे चमकते हुए भास्वर किरणों से प्रवृद्ध हुए ऐसे एक विशाल सूर्य को देखा । इस स्वप्न को देखकर के भी वे जग उठे 'एर्गं च णं मह' हरिवेरुलियवन्नामेणं निघणं अंते णं माणुसुत्तरं पञ्चवं सव्वओ समंता आवेदिय परिवेढिय सुविणे पासिप्ताणं पडिवुद्धे' नौवें स्वप्न में उन्होंने देखा कि विशाल मानुषत्तोर पर्वत वैडूर्यमणि के जैसी हरितवर्णवाली अपनी आंत से चारों ओर से अच्छी प्रकार पुनः पुनः वेष्टित हुआ है । इस स्वप्न को भी देखकर वे जग उठे । 'एगं च णं मह मंदरपच्चए अंदर चूलियाए उचरिं सीहासणवर गयं अप्पाणं सुविणे पातित्ता णं पडिवुद्धे' १० दें इस स्वप्न में उन्होंने जो આઠમાં સ્વપ્નમાં તેઓએ પાતાના તેજથી ચમકતા દેદીપ્યમાન કીરાથી પ્રકાશતા એવા સૂર્યને તેઓએ જોયા આ સ્વપ્નને જોઇને પણ તેઓ જાગી ગયા. આ રીતનુ' આ આઠમું સ્વપ્ત છે “एगं च णं मह' हरिवेरुलियवन्नाभेणं नियगेणं अंतेनं माणुसुस्तर' पव्वयं सव्वओ समंता आवेदियपरिवेढियं सुविणे पासित्ता णं पडिवुद्धे” मा नवभां સ્વસમાં તેઓએ એક વિશાળ માનુષેાત્તર પત્રત, વૈસૂર મણિ જેવા શ્તિ-લીલા રગના પેાતાના આંતરડાઓથી ચારે તરફ વીટાળેલેા જોયા અર્થાત્ લીલા રંગના પેાતાના આંતરડાએ થી માર્તૃષાત્તર પતને વારવાર વી'ટળાયેલા જોચે! આ સ્વસને જોઇને પણ તે જાગી ગયા આ રીતતુ. આ નવમું સ્વપ્ત છે. " एगं च णं मह मदरपत्रए मंदरचूलियाए उवरिं सीहाम्रणवरगय* अप्पाणं सुविणे पासित्ताणं पडिवुद्धे" मा हसभां स्वप्नभां घोताने विशाण
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy