SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ___ भगवतीसत्र २२० चणं महं पउमसरं 'एकं च खलु महत् पद्ममरः 'सवओ समंता कुमुमिय' सर्वतः समन्तात् कुसुमितम् 'सुविणे पासित्ता गं पडिबुद्धे' साप्ने दृष्ट्वा खलु प्रतिवुद्ध इति षष्ठः स्वप्नः ६ । एगं च णं महं सागरं' एकं च खल्ल महान् सागरम्समुद्रम् 'उम्मिवीयीसहस्सकलियं' ऊर्मिवी चिसहस्रकलितम् ऊर्मयो-महाकल्लोला, वीचयस्तु इस्यकल्लोलाः, अथवा उर्मीणां वीचयः समूहाः, ऊर्मिवीचयः ऊर्मिसमूहास्तासां सहस्राणि तैः कलितं समुपेनम् समुद्रम् 'अयाहि तिन्न' भुजाम्यां तीर्णम् 'सुविणे पासित्ता णं पडिबुद्धे' स्वप्ने दृष्ट्वा खलु प्रतिबुद्धः इति सप्तमः स्वप्नः ७ । 'एगं च णं महं दिणयरं' एकं च खलु महान्तं दिनकरम् भास्करम् 'तेयसा जलंत' तेजसा ज्वलन्तम्-भास्करकिरणः मद्धम् 'मविणे भी देखकर वे जग उठे, 'एगं च णं महपउमसर सव्वओ समंता कुसुमियं सुविणे पालित्ता णं पडिबुद्धे' छठे स्वप्न में महावीर ने बडे विशाल पानसरोवर को जो कि सप ओर कुसुमित था देखा, इस स्वप्न को भी देखकर वे जग उठे 'एगं च णं महं सागर' उम्मिचीयीसहस्सकलियं भुयाहिं तिन्न सुविणे पालिताण पडिबुद्धे सातवें स्वप्न में उन्होंने एक विशाल सागर को जो कि बडी २ कल्लोलों से तथा छोटी २ कल्लोलों से क्षोभित हो रहा था अपनी भुजाओं से पार किया गया देखा। अथवा जो हजारों बडी २ कल्लोलों के समूह से युक्त था ऐसा अर्थ " उर्मिवीचिसहस्त्रकलितम्" पाठ का अर्थ होता है। इस स्वप्न को भी देखकर वे जग उठे। 'एगं चणं महदिनयर तेयसा जलंतं सुविणे पासित्ता णं पडिवुढे' आठ स्वप्न में उन्होंने एगं च णं महं पउमसरं सवयो समंता कुमुमियं सुविणे पासित्ता गं पडिबुद्धे" मा ७४१ २१नमा महावीर प्रभुमे घर। विशाण पनसश१२ (भगोवाणु સાવર) ને કે જે ચારે તરફ પુવાળું જોયું હતું. આ પ સરવર જેઈને પણ તેઓ જાગી ગયા. ___“एगं च णं महं सागरं उम्मिवीयीनहस्सकलिय भुयाहिं तिन्नं सुविणे पासित्ता णं पडिबुद्धे " मा सातभा नभा तमाये में विशाल सागर જે નાના મોટા કલે-તરંગથી સુભિત થઈ રહ્યો હતો તેવા સાગરને चात पतनी सुनथा तरीस्ता पाताने या अथवा त “उर्मिवीचिसहसकलितम् " भेट | मोटा मोटा xeanसो त गोवा त सागर હતે એ અર્થ આ પાઠને થાય છે. આ સ્વપ્નને જોઈને પણ તેઓ જાગી गया. " एगं च णं महं दिणयरं तेयसा जलंतं सुविणे पासित्ता णं पडिबुद्धे " मा
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy