SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २१६ भगवतीस्त्रे ऊर्मिवीचिसहस्रकलितं भुनाभ्याँ तीर्णम् स्वप्ने दृष्ट्वा खलु प्रतिवुद्धः ७ । एकं च खलु महान्तं दिनकर नेजसा ज्वलन्त स्वप्ने दृष्ट्वा खलु प्रतिवुद्धः ८। एकं च खलु महान्तं हरितवैडूर्यवर्णाभेन निज केन अत्रेण मानुपोतरं पर्वत सर्वतः समन्ताद् आवेष्टितपरिवेष्टितं सप्ने दृष्ट्वा खल प्रतियुद्धः ९ । एकं च खलु महान्तं मन्दरे पर्वते मन्दरचुलिकाया उपरि सिंहासनवरगतम् आत्मान स्वप्ने दृष्ट्वा खलु प्रतिवुद्धः १० यत् खलु श्रमणो मगवान् महावीरः एकं महाघोररूपं दीमधरं तालपिशाचं स्वप्ने पराजितं दृष्ट्वा प्रतिबुद्धस्तत् खलु श्रमणेन भग वता महावीरेण मोहनीयं कर्म मूलत: उद्घातितम् १ । यत्खलु श्रमणो भगवान् महावीर एक महाशु यावत् भतिबुद्रस्तन खलु श्रमगो भगवान् महावीरः शुक्रध्यानोपगतो विहरति २ । यत् खलु श्रम गो भगवान महावीरः एक महाचित्र विचित्रं यावत् प्रतिबुद्धस्तस्खलु श्रमणो भगवान् महावीरो विचित्रं स्वसामयिकपरसामयिकद्वादशाङ्ग गणिपिटकमारूपापयति, प्रज्ञापयति, प्ररूपयति, दर्शयति, निदर्शयति, उपदर्शयति तद्य वा आचार सूत्रकृतं यावत् दृष्टिबादम् ३। यत्खलु श्रमणो भगवान महावीर एकं महत् दामद्विकं सर्वरत्नमयं स्वप्ने दृष्ट्वा खलु प्रति बुद्धः तत् खलु श्रमणो भगवान महावीरो द्विविध धर्म प्रज्ञापयति तद्यथा अगारधर्मे वा अण गारध वा ४। यत् खलु श्रमगो भगवान महावीर एकं महत् श्वेतं गोवर्ग यावत् प्रतिबुद्धः तत् खलु श्रमणस्य भगवतो महावीरस्य चातुर्वर्णाकीर्णः श्रमणसंघः, तद्यथा श्रमणाः श्रय: श्रावकाः श्राविकाः ५ । यत खलु श्रमणो भगवान् महावीर एकं महत् पद्मसरो यावत् प्रतिबुद्धः, तत् खलु श्रमणो यावद् महावीरः चतुर्विधान् देवान् प्रज्ञापयति तद्यथा भवनवासिनो वानव्यन्तराः ज्योतिपिकाः वैमानिकाः ६ । यत् खलु श्रमणो भगवान् महावीरः एक महासागर यावत् प्रतिबुद्धः तत् खलु श्रमणेन भगवता महावीरेण अनवदनं चातुरन्तं संसार कान्तारं तीर्णः ७ । यत्खलु श्रमणो भगवान् महावीर एकं महान्तं दिनकर यावत् पतिबुद्धः उत्खलु श्रमणस्य भगवतो महावीरस्य अनन्तं अनुत्तरं यावत् केवलवरज्ञानदर्शनं समुत्पन्नम् ८ । यत् खल्लु श्रमणो भगवान् महावीर एक महत् हरितवैडूर्य यावत् प्रतिबुद्धस्तत् खलु श्रमणस्य भगवतो महावीरस्योदाराः कीर्तिवर्णशब्दश्लोकाः सदेवमनुनासुरे लोके परिभ्रमंति इति खलु श्रमणो भगवान् महावीरः, इति खलु श्रमणो भगवान् महावीर, इति ९। यत् खलु श्रमणो भगमहावीरो मन्दरे पर्वते मन्दरचूलिकायां यावत् प्रतिबुद्धः तत् खलु श्रमणो भगवान् महावीरः सदेवमनुनामुरायाः परिपदो मध्यगतः केवलि धर्ममाख्यापपति यावदुपदर्शयति १० ।। सू०३॥
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy