SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१६ उ० ६२० ३ महावीरस्य दशमहास्वप्नाः २१७ टीका-'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः 'छउमत्थकालि. याए' छमस्थकालिकायाम् 'अंतिमराइयंसि' अन्तिमरात्रौ-छमस्थकालस्यान्तिमरजन्यामित्यर्थः 'इमे दस महासविणे पासित्ता णं पडिबुद्धे' इमान दशमहास्वप्नान् दृष्ट्वा खलु प्रतिबुदः, यदा खलु श्रमणो भगवान् छद्मस्थावस्थायामासीत् तदा कदाचित् रात्रेरन्तिमे भागे वक्ष्यमाणान् दशमहास्वप्नान् निरीक्ष्य प्रतिबुद्ध इति भावार्थः । कांस्तान् महास्वप्नान् तत्राह-'तं जहा' इत्यादि । 'तं जहा' तद्यथा 'एगं च णं महं घोररूवदित्तधरं' एकं च खल्लू महाघोररूपदीप्तधरस् घोरं-भयङ्करं यद्रूपं दीप्तं प्रकाशितम् अहङ्कारयुक्तं बलदर्पितं वा तद् धारयति यः सोऽतिघोररूपदीप्तधरः अविभयङ्करो दोप्तिमांश्चैत्यर्थः एतादृशम् 'तालपिसायं' स्वप्न का अधिकार होने से ही सूत्रकार यह भी कहते हैं-- 'समणे भगवं महावीरे छ उपत्यकालियाए' इत्यादि । टीकार्थ-सूत्रकार ने इस सूत्रद्वारा श्रमण भगवान महावीर ने जो अपनी छद्मस्थावस्था की अन्तिम रात्रि में यह दश स्वप्न देखे उनका उन्हें क्या फल प्राप्त हुआ-इलका विवेचन किया है-'समणे भगवं महीवरे' श्रमण भगवान महावीर स्वामी ने 'छउमत्थकालियाए 'छद्मस्थकाल की अर्थात् छद्मस्थावस्था की 'अंतिमराइयंसि' अन्तिम रात्रि में इमे दस महासुविणे पासित्ता णं पडिबुद्धे' इन १० दस महास्वप्नों को देखा और देखकर वे जागरित हो गये (तं जहा) वे १० महास्वप्न इस प्रकार से हैं-'एगं च णं महं घोररूवदित्तधरं तालपिसायं सविणे पराजियं पासित्ताणं पडिबुद्ध' सब से प्रथम स्वप्न जो उन्होंने देखा સ્વપ્નને અધિકાર ચાલતો હોવાથી તે વિષયમાં વધારે વિવેચન કરતાં સૂત્રકાર નીચેનું સૂત્ર કહે છે. "समणे भगवं महावीरे छउमत्थकालियाए' या ટીકાર્થ–સૂત્રકાર આ સૂત્રદ્વારા શ્રમણ ભગવાન મહાવીરને પિતાની છદ્મસ્થ અવસ્થાની છેલી રાતમાં જે દશ સ્વપ્ન જોયા હતા. તે સ્વપ્નનું तेगाने शुण भयो विषयमा विवेयन ४२ai ४ छ है-'समणे भगवं महावीरे' श्रम लगवान् महावीरने छउमत्थ कालियाए' पोताना छस्थानी भेट ७१२थ अवस्थानी अतिमगइयंप्ति' छeी रातमा 'इमे दस महासुमिणे पासित्ता णं पडिवुद्धे' नाये अमाना इस महान तमामे नया भने त न तमा न गया. ते महास्वानमा प्रभारी छे'एगं च ण महं घोर रूवदित्तधरं तालपिसाय सुविणे पराजियं पासित्ता णं पडिबुद्धे' तमामे सौथी भ०२८
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy