SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ० ६ सू० ३ महावीरस्य दशमहास्वप्नाः २१५ समणस्त भगवओ महावीरस्स चाउवण्णाइन्ने समणसंधे तं जहा समणा समणीओ सावया सावियाओ५। जपणं समणे भगवं महावीरे एगं महं पउमसरं जाव पडिबुद्धे तण्णं समणे भगवं महावीरे चउविहे देवे पन्नवेइ तं जहा भवणवासी वाणमंतरं जोइसियवेमाणिए६। जणं लमणे भगवं महावीरे एगं महं सागरं जाव पडिबुद्धे तन्नं समणेणं भगवया महावीरेणं अणाइए अणवदग्गे चाउरंतसंसारकंतारे तिन्ने । जन्नं समणं भगवं महावीरे एगं महं दिणयरं जाव पडिबुद्धे तणं समणहत भगवओ महावीरस्स अणंते जाव केवलवर नाणदंसणे समुप्पन्नेटाजण्णं समणे भगवं महावीरे एगं महं हरियवेरुलिय जाव पडिबुद्धे तणं समणस्स भगवओ महावीरस्स ओराला कित्तिवन्नसहसिलोया सदेवमणुयासुरे लोए परिणमंति इति खलु समणे भगवं महावीरे इति खल्लु समणे भगवं महावीरे ९। जन्ने समणे भगवं महावीरे मंदरपब्बए मंदरचूलियाए जाव पडिबुद्धे तणं समणे भगवं महावीरे सदेवमणुयासुराए परिसाए मज्झगए केवलीधम्मं आघवेइ जाव उवदंसेइ ॥सू.३॥ __ छाया-श्रमणो भगवान महावीरः छमस्थकालिकायाम् अन्तिमरात्रौ इमान दशमहास्वप्नान दृष्ट्वा खल्लु प्रतिबुद्धः तद्यथा एकं च खलु महान्तं घोररूपं दीप्तधरं तालपिशाचं स्वप्ने पराजितं दृष्ट्वा खलु प्रतिवुद्धः १ । एकं च खलु महतं शुक्लपक्षकं पुस्कोकिलं स्वप्ने दृष्ट्वा खलु प्रतिबुद्धः २। एकं च खलु महान्तं चित्र विचित्रपक्षकं पुंस्कोकिल स्वप्ने दृष्टया खल्लु प्रतिवुद्धः ३ । एकं च खलु महान्तं दामयुगं सर्वरत्नमयं स्वप्ने दृष्टा खलु प्रतिवुद्धः ४ । एकं च खलु महान्तं श्वेतं गोवर्ग स्वप्ने दृष्ट्वा खलु प्रतिबुद्धः ५ । एकं च खलु महत् पद्मसरः सर्वतः समन्तात् कुसुमितं स्वप्ने दृष्ट्वा खलु प्रतिवुद्धः ६ । एकं च खलु महासागरम्
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy