SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २१४ भगवती सूत्रे एगं च र्णमहं पउमसरं सव्वओ समंता कुसुमियं सुविणे पासित्ता णं पडिबुद्धे ६ । एवं च णं महं सागरं उम्मीवीयीसहस कलियं भुयाहिं तिनं सुविणे पासित्ता णं पडिबुद्धे ७ । एगं च णं महं दिणयरं तेयएणं जलंतं सुविणे पासित्ताणं पडिबुद्धे । एगं चणं महं हरिवेरुलियवन्नाभेणं नियगेणं अंतेणं माणुसुत्तरं पव्वयं सन्त्रओ समंता आवेढियं परिवेढियं सुविणे पासिताणं पडिबुद्धे ९ । एगं च णं महं मंदरपव्वए मंदरचूलियाए उवरिं सीहासणवरणयं अप्पाणं सुविणे पासित्ताणं पडिबुद्धे १० । जपणं समणे भगवं महावीरे एगं महं घोररूत्रं दित्तधरं तालपिसायं सुविणे पराजियं पासित्ता पडिबुद्धे तण्गं समणेणं भगवया महावीरेणं मोहणिज्जं कम्मं मूलाओ उग्घाइए १, जवणं समणे भगवं महावीरे एगं महं सुकिल्ल जाव पडिबुद्धे तण्णं समणे भगवं महावीरे सुक्कज्झाणोवगए विहरइ २ । जण्णं समणे भगवं महावीरे एगं महं चित्तविचित्त जाव पडिबुद्धे तष्णं समणे भगवं महावीरे विचित्तं ससमयपरसमइयं दुवालसँगं गणिपिडगं आघवेइ, पन्नत्रेइ परूवेह दंसेइ निदंसेइ उवदंसेइ तं जहा आयारं? सूयगर्डर जाव दिट्टिवायं १२|३ | जण्णं समणे भगवं महावीरे एवं महं दामदुगं सव्वरयणामयं सुविणे पासिताणं पडिबुद्धे तणं समये भगवं महात्रीरे दुविहे धम्मे पन्नवेइ तं जहा अगारधम्मं वा अणगारधम्मं वा४ | जपणं समणे भगवं महावीरे एवं महं सेयगोवग्गं जाव पडिबुद्धे तणं
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy