SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २१० - - भगवतीसरे -रत्नराशयः अग्निशिखा इति नव संग्राह्याः शास्त्रमतिपादिताः। 'चक्कवहिमायरोणं भंते !' चक्रवतिमातरः खलु भदन्त ! 'चक्कट्टिसि गम वक्कप्रमाणंसि' चक्रवर्तिनि गर्भ व्युत्क्रामति 'कइ महासुविणे पासित्ता णं पडिबुझंति' कति महास्वमान् दृष्ट्वा खलु प्रतिबुद्ध्यन्ते ? भगवानाह-'गोयमा' इत्यादि । 'गोयमा !' हे गौतम। 'चकवहिमायरो' चक्रवत्तिमातरः 'चकाटिसि गम्भं रकममाणसि' चक्रवर्तिनि गर्भ व्युत्क्रामति 'एएसि तीसाए महामुदिणाणं इमे चउद्दस महासुविणे पासित्ता णं पडिबुज्झ ति' एतेषां त्रिंशन्महास्वप्नानां मध्ये इमान् चतुर्दशमहास्वमान् दृष्ट्वा खलु प्रतिवुद्धयन्ते 'एवं जहा तित्थगरमायरो जाव सिहिच' एवं यथा तीर्थकरयातरो यावत् शिखिन च यथा तीर्थकरमातरस्तीर्थकरे गर्भ समागते सति महाफलमचकत्रिंशत्स्वमानां मध्ये गजादिचतुर्दशमहास्वमान् दृष्ट्वा प्रतिबुद्धयन्ते, तथा चक्रवत्ति मातरोऽपि चक्रवर्तिनि गर्भ समागते सति महाफल सूचकान् गजादि शिखिपर्यन्तान् चतुर्दशमहास्वप्नान् पश्यन्ति दृष्ट्वा च प्रतिवुद्धयन्ते इति भावः । 'वासुदेवमायरो णं पुच्छा' वासुदेवमातरः खल्लु इति पृच्छ। वासुदेवमातुः स्वमअग्निशिखा। अब गौतम प्रमु से ऐसा पूछते हैं-'चक्कट्टिमायरो णं भंते !' चक्रवर्ती की मालाएँ हे भदन्त ! जब चक्रवर्ती उनके गर्भ में आ जाते है तब१४ महास्वप्नों में से कितने स्वप्नों को देखकर जग जाती है ? उत्तर में प्रभु कहते हैं-'गोयमा! चक्कवट्टिमायरो०' हे गौतम ! चक्रवर्ती की माताएँ जब चक्रवर्ती उनके गर्भ में आ जाते है। तब ३० महास्वप्नों में से पूर्वोक्त १४ महास्वप्नों को देखकर प्रतिवुद्ध हो जाया करती है। ____ अब गौतम प्रभु से ऐसा पूछते है- वासुदेवमायरो णं पुच्छा०' हे भदन्त ! वासुदेवों की माताएँ १४ महास्वनों में ले कितने महास्वप्नों क्षार समुद्र (धनो समुद्र) (१२) विभान (१3) मन रत्नराशी (रत्नना . ढगा , डीस, भा, मादी, सानु) भने १४ मGिaralel. वेगौतम स्वामी प्रभुने मे धूछे छे है 'चक्कवट्टीमायरो गंभते !' હે ભગવન્! ચક્રવતિ રાજાએ તેમની માતાના ગર્ભમાં આવે છે. તે વખતે તેમની માતાએ આ ચૌદ મહાસ્વને પિકીના કેટલા મહાનો જોઈને on anय छ १ तेना उत्तरमा महावीर प्रभु ४३ छ है 'गोयमा चक्कवट्टी માર હે ગૌતમ ચક્રવતિની માતાઓ જ્યારે ચક્રવતિ તેમના ઉદરમાં આવે છે ત્યારે આ ત્રીસ મહાસ્વપ્ન પૈકીના ઉપર કહેલા (૧૪) ચૌદ મહાસ્વતેને જોઈને જાગી જાય છે. હવે ગૌતમ સ્વામી પ્રભુને એવું પૂછે છે કે 'वासुदेवमायरो णं पुच्छा' 3 मापन ! वासुदेवानी मातामा ल्यारे वासुदेव।
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy