SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ भगवतीस्से १२८ छाया-तस्मिन् काले तग्मिन समये उल्लूकतीरं नाम नगरमासीत् , वर्णकः एकजम्बूक चैत्यम् वर्णकः । तस्मिन् काले तस्मिन् समये स्वामी समरसतः यावत् परिपत् 'पयुपास्ते, तस्मिन् काले तस्मिन् समये शक्रो देवेन्द्रो देवराजो वज्रपाणिः एवं यथैव द्वितीयोदेशके तथैव दिव्येन यानविमानेन आगतः यावत् यत्रव श्रमणो भगवान महावीरस्तत्रोपागच्छति, उपागत्य यावत् नमयित्वा एवय् अवादीव-देवा खलु भहन्त ! महर्दिको यादू महासौख्यः यावान पुगलान् अपर्यादाय प्रभुरागन्तुम् ? नाग्ला समर्थः । देवः खल भदन्त ! महर्द्धिको याबद् महासौख्यो बाद्यान् अद्लान् पर्णदाय प्रभुः आगन्तुम् ? हंत प्रभुः । देवः खल्लु भदन्त ! महर्द्धिको यावद् महासौख्या, एवम् एतेन अभिलापेन गन्तुम् २, एवम् अनेन अभिलापेन भाषितुं वा ३ उन्मिषितुं वा निमिषितुं वा ४ आकुण्टयितुंवा प्रमारयितुं वा ५, स्थानं वा शय्यां वा निषद्यां वा, चेतयितुंचा ६ एवं विकवितु' चा ७ एवं परिचारयितुं ८ यावद हन्त प्रभुः इमानि अष्ट उक्षिप्तमश्नव्याकरणादि पृच्छति पृष्ट्वा संभ्रान्तिकवन्दनकेन वन्दति वन्दित्वा तमेव दिव्यं यानविमानम् अधिरोहति अधिरुह्य यामेव दिशं पादुरभूत् तामेव दशं प्रतिगतः ॥ सू०१॥ टीका-'तेणं कालेग नेणं सपरणं' तस्मिन् काछे तस्मिन् समये 'उल्लुयवीरे नामं नगरे होत्था' उल्लुकतीरं नाम नगरमासीत् 'वण्णओं' वर्णकः चम्पा पांचवें उदेशे का प्रारमन- चतुर्थ उद्देशे में कर्मों की निर्जरणशक्ति का स्वरूप कहा गया है अब इस पंचम उद्देशे में क्षेत्रों की आगमनादि शाक्ति का स्वरूप कहना है, इसलिये इस पंचच उद्देशा का प्रारम्भ किया गया है-"तेर्ण कालेण तेणं समरण" इत्यादि सूत्र इसका सर्वप्रथम सूत्र है "तेणं कोण तेण अभएण" इत्यादि। टीकार्थ-तस्मिन् काले सस्मिन् समये" उस काल और उस समय में "उल्लुयत्तीरे नामं बयरे टोत्था" उल्लुकनीर नाम का नगर પાંચમા ઉદેશાને પ્રારંભ– ચેાથા ઉદેશમાં કર્મોની નિર્જરા કરવાની શકિતનું સ્વરૂપ કહેવામાં આવ્યું છે. હવે આ પાંચમાં ઉદ્દેશામાં ના આગમન વગેરે શકિતના વરૂપનું વર્ણન કરવામાં આવશે જેથી આ પાંચમાં ઉદ્દેશે પ્રારંભ કરવામાં भाव छ. तेनुपसूत्र मा प्रभारी "वेणं कालेणं तेणं समएणं" त्याहि --" तस्मिन् काले तस्मिन् समये" छ अणे भने त भये “ उल्लुयतीरे नाम' नयरे होत्था " Gesतार नाम ना तु. “वण्णओ"
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy