SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ० ५ सू० १ देवागमनादिशक्तिनिरूपणम् १२९५ नगरीवर्णनवत् अस्य उल्लुकतीरनगरस्यापि वर्णनं कर्तव्यम् । 'एगजंबूए चेहए' एकजम्बूकं चैत्यम् 'वण्णओ' वर्णका, अस्य वर्णनं पूर्णभद्रचैत्यवद् विज्ञेयम् । 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'सामीसमोसढे' स्वामी-महावीरस्वामी तीर्थङ्करः संपाप्तकेवलज्ञानदर्शनचारित्रधरः समवस्तर 'जाव परिसा पज्जुवासई' यावत् परिषद् पयुपास्ते भगवत आगमनं ज्ञात्वा उल्लूकतीरनगरतो बहवः समागता भगवन्तं वन्दितुं तदीयवचनामृतं पातुं महतो सभा . संवृत्ता, तस्यां च समायां सर्वान् लक्षीकृत्य भगवता धर्मोपदेशो दत्ता, दत्ते च परिषत् नमस्यति पर्युपास्ते च, इत्यादि सर्वोऽपि वृत्तान्तो यावत् पदग्राह्यो भवतीति तेणं कालेणं तेणं समएणं' तस्मिन काले तस्मिन् समये परिषद् विद्यमान था "वण्णओ" इसका वर्णन औपपातिक सूत्र में वर्णित चंपा नगरी के समान जानना चाहिये । “एगजंबूर चेहए" इसमें एक जम्बूक नाम को चैत्य था "वण्णओ" इसका वर्णन भी पूर्णभद्र चैत्य की तरह से जानना चाहिये "तेणं कालेणं तेणं समएणं" उस काल और उस समय में "सामी समोसढे" तीर्थंकर महावीर स्वामी वहां पधारे थे प्राप्त हुए केवलज्ञान से, केबलदर्शन से और चारित्र से युक्त थे "जाव परिसा पज्जुवास" भगवान का आगमन सुनकर उल्लुकतीर नगर से अनेकजन अगवान् को वन्दना करने के लिये और उनसे धर्मोपदेश सुनने के लिये परिषदा के रूप में उनके पास आए प्रक्षु ने आगत परिषदा को धोपदेश दिया, धर्मोपदेश हो चुकने पर परिषदा ने प्रभु को वन्दना की नमस्कार किया, इत्यादि समस्तवृत्तान्त यावत्पद से તેનું વર્ણન પપાતિક સૂત્રમાં વર્ણવેલી ચંપાનગરી પ્રમાણે સમજી લેવું. " एगजंबूए चेहए " भानामनु चैत्य (धान) तु." वण्णओ" तेनु न प पू येत्य (Gधान)नी मा३४ सभ ': "वेणं कालेणं वेणं समएणं" ते अणे मन त समये " सामी समोसढे" तीथ ४२ महावीर સવામી ત્યાં પધાર્યા તેઓએ કેવળજ્ઞાન અને કેવળદર્શન મેળવ્યા હતા. भने यास्त्रिया या युत ता. "जाव परिसा पज्जुवासइ" भगवाननु આગમન સાંભળીને ઉત્સુકતીર નગરની પરિષદ ભગવાનને વંદના કરવા માટે . અને તેમની પાસે ધર્મદેશના સાંભળવા માટે તેમની પાસે આવી. પ્રભુએ આવેલ પરિષદને ધમદેશના આપી ધર્મદેશના સાંભળીને પરિષદાએ પ્રભુને વંદના કરી નમસ્કાર કર્યા વંદના નમસ્કાર કરીને પરિષદ તિપિતાને સ્થાને પાછી ગઈ. ઈત્યાદિ સઘળું વૃતાંત યાવત્ શબ્દથી અહિં ગ્રહણ થયું भ० १७
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy