SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ०५ सू०१ देवागमनादिशक्तिनिरूपणम् १२७ · अथ शोडशशतके पश्चमोद्देशकः प्रारभ्यते । "चतुर्थोद्देशके कर्मनिर्जरणशक्तिस्वरूपं कथितं पञ्चमेतु देवानामागमनादि शक्तिस्वरूपं कथ्यते अनेन संबन्धेन आयातस्यास्य पञ्चमोद्देशकस्येदमादिमं सूत्रम् 'तेणे कालेणं' इत्यादि। .: मूलम्-तेणं कालेणं तेणं समएणं उल्लयतीरे नाम नयरे होत्था, वण्णओ एगजंबूए चेइए, वनओ तेणं कालेणं तेणंसंमएणं सामी समोलढे। जाच परिसा पज्जुवासइ, तेणं कालेणं तेणं समएणं सके देविंदे देवराया वजपाणी, एवं जहेव बितिय उद्देसए तहेव दिव्वेणं जाणविमाणेणं आगओ जाव जेणेव, समणे भगवं महावीरे तेणेच उवागच्छइ उवागच्छित्ता जाव नमंसित्ता एवं वयासी, देवेणं भंते! महिड्डिए जाव महासोक्खे बाहिरए पोग्गले अपरियाइत्ता पभू आगमित्तए १ नो इणहे सम?? देवेणं भंते! महडिए जाव महालोक्खे बाहिरए पोग्गले परियाइत्ता पभु आगमित्तए? हंता, पभु देवेणं भंते ! महिड्डिए जाव महासोक्खे० एवं एएणं अभिलावणं गमित्तए २, एवं भासित्तए वागरित्तए वा३, उम्मिसावेत्तए वानिमिसावेत्तए वा४, आउद्यावेत्तए वा पसारेत्तए वा५ ठाणं वा सेज वा निसीहियं वा चेइत्तए वा ६ एवं विउठिबत्तए वा७ एवं परियारावेत्तरवार जाव हन्ता पभू इमाइं अहउक्खित्तपसिणवागरणाई पुच्छइ पुच्छित्ता संभंतियवंदणएणं वंदइ वंदित्ता तमेव दिव्वं जाणविमाणं दुरूहइ दुरुहित्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए॥सू०१॥
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy