SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ प्रमैrefront टीका श० १६ उ० ४ ० १ कर्मक्षपणनिरूपणम् १२१ स्सबलसमण्णागए' औरस्यवलसमन्यागतः - आन्तरौत्साहबलवीर्ययुक्त इत्यर्थः, 'लंघणपवणजवणत्रायामसत्ये' लङ्घनप्लवनजवनव्यायामसमर्थः, अत्र जवनशब्दः शीघ्रतार्थवोधकः तथा च लङ्घने प्लवने शीघ्रतायां व्यायामे च सामर्थ्यवानिति, 'छेए' छेकः- प्रयोगज्ञः 'दक्खे' दक्षः - चतुरः शीघ्रकारी 'पत्तट्टे' प्राप्तार्थःअधिकृते कर्मणि निष्ठां प्राप्त इत्यर्थः, 'कुमले' कुशलः - आलोचितकारीति । 'मेहावी' मेघावी - सकृत् श्रुतदृष्टः, 'णिपुणे' निपुणः - उपायारम्भकः । 'निउणसिप्पोवगए' निपुणशिल्पोपगतः काष्ठच्छेदनक्रियासु अतिकुशल इत्यर्थः, 'वर्ग महं' एकां महतीम् 'उल्लं' आर्द्रा स्निग्धामित्यर्थः ' सामलिंगंडियं' शाल्मलीगंडिकाम् शाल्मलीवृक्ष' छेदनेऽति सरलो भवति अतः शाल्मलीगण्डिका हृष्टान्ततयोपन्यस्तेति । 'अनडिल' अजटिलाम्-जटारहिताम् 'अगंठिल' अग्रन्थिकाम् ग्रन्थिरहिताम् ग्रन्थिविभेदोऽशक्रो भवति अतो ग्रन्थिरहितामित्युक्तम् एतावता छेदने सारल्यनुपदर्शितम् 'अचिकणं' अचिक्कणाम् - द्रव्यान्तर स्नेहले परहिताम् एवं व्यायाम में जो सामर्थ्यबाला हो, छेक-प्रयोग का जानकार- हो, दक्ष - चतुर हो- शीघ्रकारी हो अधिकृत कार्य में निष्ठा प्राप्त हो, कुशल हो सोच समझकर कार्य को करनेवाला हो- मेघावी हो सकृत् (एकबार) दृष्ट का ज्ञाता हो, निपुण हो-उपायारम्भक हो, निपुण शिल्पोपगत हो काष्ठच्छेदन क्रिया में अतिकुशल हो ऐसा वह पुरुष 'एगं महं' एक घडी 'वल्लं' गिली - स्निग्ध 'सामलीगंडियं' शाल्मली (सेमल वृक्ष की लकडी को जो छेदन में यह अतिसरल होती है । (इसलिये उसे दृष्टान्त के रूप में यहां उपन्यस्त किया है) जो कि अजटिला - जटा रहित हो,' 'अगंठिल' गांठ रहित हो, (गांठवाली लकड़ी का फाडना मुश्किल होता है, इसीलिये यहां गांठ रहिर ऐसा कहा गया । 'अधिक' द्रव्यान्तर स्नेह के लेप से रहित हो । 'अवाइ' શક્તિવાળા હાય છે કે—પ્રત્યેાગના જાણનાર હાય દક્ષ ચતુર હાય શીઘ્રકામ કરવામાં કુશળ હોય અને પેાતાને આધિન કાર્યમાં નિષ્ઠાવાળા હાય કુશળ હાય અને સમજી વિચારીને કાય કરવાવાળા હાય બુદ્ધિશાળી હાય એક વાર જોયેલ કે સાંયળેલ ને જાશુના હોય અર્થાત્ યાદશકિતવાળા હાય નિપુણ હાય ઉપાચેને જાણુનારા હ્રાય કારીગરીને જાણનારા હાય લાકડા કાપવાની ક્રિયામાં ઘÀાજ કુશળ હાય એવા તે પુરૂષ " ए महम् " थे भोटु 'उल्लम् ” "elg' " सामठीगंडियं " शाहभती (सेभल) वृक्षना साइडाने કાપવામાં સરળ હાય છે. વળી તે લાકડું' અજટિલ જટા વગરનુ હાય “अगंट्ठिलं ” गांठ वगरतु' होय " अचिक्कण " थी असवाजा मील द्रव्यना सेय वगर होय " अवाइद्ध " व्यादिग्ध न होय, पाहुं न होय अर्थात् सरण 66 भ० १६
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy