SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १२० भगवती अल्पः आतङ्को रोगो यस्य सोऽल्पातङ्कः नीरोग इत्यर्थः, "थिरग्गहत्थे स्थिरा. अहस्त:-स्थिरः पछनकार्यकरणे कम्पनरहितः अग्रहस्तो-हस्ताग्रं यस्य स स्थिरा. प्रहस्तः 'दहपाणियायपासपितरोरुपरिणए' दृढपाणिपादपार्चपृष्ठान्तरोरुपरिणतः-दृढं पाणिपादं यस्य तथा पाचौं पृष्ठान्तरे च ऊरू च परिणते परिनिष्ठिततां गते यस्य स ढपाणिपादपार्चपृष्ठान्तरोरुपरिणतः-सर्वावगवैरुत्तमसंहननवान् इत्यर्थः 'तलनमलजुयलपरिघणिभवाहू' तालयमलयुगलपरिघनिमवा:तालं-तालक्षः, तयोर्यमल-समश्रेणिकं यत् युगलं द्वयं परिघवार्गला तन्निभौतत्तुल्यौ दीर्घवीनत्वसरलत्यादिना वाहू यस्य स तालयमलयुगलपरिघनिभबाहुः । 'चम्मेद्वगदुहणाद्विपमाहगनिचियगत्तकाए' चर्मेष्टकादुधगमुष्टिकसमा. हतनिचितगात्रकायाधर्मेष्टमया-आयुषविशेषेण द्रुघणेन मुद्गरविशेपेण मुष्टिकेन मुष्टया च समाहतानि प्रतिदिनमभ्यासमहत्तस्य निचितानि-निविडीकृतानि गामाणि स्कन्धोरुपृष्ठादीनि यत्र स तथाविधः कायो यस्य स तथाविधः 'उरहो, यहां अल्प शब्द अभाव अर्थ का पोषक है। स्थिराग्रहस्त होजिसका अग्रभाग प्रकृतकार्य के करने में सपा हुआ हो-कंपनादि से रहित हो' 'दढ पाणिपायपासपिटुंनरोरुपरिणए' पाणिपाद जिसके मजबूत हो, दोनों पार्श्वभाग, पृष्ठान्तर और ऊरू जिसके पुष्ट हो, अर्थात् सर्व अवयवों से जिलका संहनन उत्तम हो, तालवृक्ष के समश्रेणिक युगल के समान और परिघा के समान दीर्घना, पीनता और सरलता को लेकर जिसके दोनों बाहु हों, जिसके स्कन्ध, ऊरू, पृष्ठ आदि अवयववाला शशीर आयुधविशेष, द्रुघण-मुद्गर और मुष्टि इन के द्वारा प्रतिदिन कृत व्यायाम के अभ्यास से बहुत परिपुष्ट हो, आन्तर उत्माह, बल और वोर्य से युक्त हो, लांधने में, दौडने में शीघ्रता में હાથને અગ્રભાગ કાર્ય કરવાવાળો સ્થિર હોય અર્થાત્ કંપ વિગેરે વગરને डाय " दढपाणिपायपासपिटुत्तरोरुपरिणए" थ भने ५० ना भर બૂત હોય અને પડખા પૃષ્ઠાતર (પીઠ, વાસી અને ઉરૂ જેના ભરાવદાર હોય અર્થાત્ જેના બધા જ અવયવ ઉત્તમ હોય એક સરખા તોડ વૃક્ષના બે છોડની સમાન તેમજ પરીઘ-ભેગળ સમાન લંબાઈવાળા અને મજબૂત એવા જેના બને હાથ હોય જેના ખભા ઉરૂ, પૃષ્ઠ વિગેરે અવયવવાળું શરીર આયુધ વિશેષ કૂઘણ-મગદળ અને મુષ્ટિ (મુઠી) દ્વારા હમેશ કરેલ કસરતના અભ્યાસથી ઘણું જ પુષ્ટ હોય આંતરિક ઉત્સાહ, બળ, અને શૌર્યથી યુક્ત હોય લાંઘવામાં (કૂદકામાં, રે દેડવામાં શીવ્રતામાં અને કસરતમાં જે
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy