SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १३ उ० ४ सू० ८ स्पर्शनाद्वारनिरूपणम् ६७ जीवास्तिकायप्रदेशः स्यात्-कदाचित् , स्पृष्टो भवति, स्यान्-कदाचित् नो स्पृष्टो भवति, यदाऽसौ लोकाकाशप्रदेशो विवक्षितस्तदा स्पृष्टो भवति, यदाऽसौ लोकाकाशप्रदेशविशेषो विवक्षितस्तदः न स्पृष्टो भवति, जीवानां तत्रासद्भावात् , तत्र यदा स्पृष्ठो भवति तदा नियमात्-नियमतः, अनन्तः जीवास्तिकायप्रदेशैः स्पृष्टो भवति ४, एवं पोग्गलत्थिकायपएसेहिं वि, अद्धासमएहिं वि' एवं-पूर्वोक्तरीत्यैव, पुद्गलास्तिकायप्रदेशैरपि स्यात्-कदाचित् स्पृष्टो भवति, स्यात्-कदाचित् , नो स्पृष्टो भवति तत्रापि यदा स्पृष्टो भवति तदा अनन्तैः पुद्गलास्तिकायप्रदेशैः एक आकाशास्तिकायप्रदेशः स्पृष्टो भवति ५, नियम अणंतेहि' हे गौतम ! एक ओकोशास्तिकाय का प्रदेश जीवास्तिकाय के प्रदेशों द्वारा कदाचित स्पृष्ट होता है और कदाचित् स्पृष्ट नहीं होता है। यदि वह उनके द्वारा स्पृष्ट होता है तो नियम से वह जीवास्तिकाय के अनन्तप्रदेशों द्वारा स्पृष्ट होता है । तात्पर्य कहने का यह है कि जब लोकाकाशप्रदेश विवक्षित होता है तब तो वह उनके द्वारा स्पृष्ट होता है और जब अलोकाकाशप्रदेशविशेष विवक्षित होता है तब वह उनके द्वारा स्पृष्ट नहीं होता है। क्योंकि वहां पर जीवों का सद्भाव नहीं माना गया है। कारण कि आकाश के सिवाय और कोई द्रव्य नहीं पाया जाता है ।४। 'एवं पोग्गलत्यिकायपएसेहि वि. अद्धालमएहि वि' इसी प्रकार से आकाशास्तिकाय का एकप्रदेश पुद्गलास्तिकायप्रदेशों द्वारा कदाचित् स्पृष्ट होता है और कदाचित् स्पृस्ट नहीं होता है, यदि वह इनके द्वारा स्पृष्ट होता है तो नियम से अनन्तपुरलास्तिकायप्रदेशों द्वारा स्पृष्ट होता है ।५। इसी પ્રદેશે વડે પૃષ્ટ થાય છે અને કયારેક પૃષ્ટ થતું નથી જે તે તેમના દ્વારા પૃષ્ટ થાય છે તે નિયમથી જ જીવાસ્તિકાયના અનંત પ્રદેશ દ્વારા સ્પષ્ટ થાય છે. આ કથનને ભાવાર્થ એ છે કે જ્યારે કાકાશપ્રદેશ વિવક્ષિત થાય છે, ત્યારે તે તેમના દ્વારા પૃષ્ટ થાય છે, પરંતુ જ્યારે અલેકાકાશ. પ્રદેશવિશેષ વિવક્ષિત થાય છે, ત્યારે તે તેમના દ્વારા પૃષ્ટ થતું નથી, કારણ કે ત્યાં જીવન સભાવ જ હતા નથી અકાકાશમાં આકાશ સિવાય भी द्रव्यना सदमा त नथी. "एवं पोग्गलस्थिकायपएसेहि वि, अद्धासमएहि वि" म प्रभारी २०४१तिया में प्रदेश पदमाસ્તિકાય પ્રદેશ દ્વારા કયારેક સ્પષ્ટ થાય છે અને કયારેક સ્પષ્ટ થતું નથી. જે તે તેમના દ્વારા સ્પષ્ટ થાય છે તે નિયમથી જ અનંત પુલાસ્તિકાય. પ્રદેશે વડે સ્પષ્ટ થાય છે. એ જ પ્રમાણે આકાશાસ્તિકાયને એક પ્રદેશ કયારેક
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy