SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ ६६ भगवतीस्त्रे पृच्छति- केवइएहिं आगासस्थिकायप्पएसेहिं पुढे ? ' हे भदन्त ! एकः आकाशास्तिकायमदेशः कियद्भिः आकाशास्तिकायमदेशैः स्पृष्टो भवति ? भगवानाह-' छर्हि' हे गौतम ! पड्भिः आकाशास्तिकायप्रदेशः एकः आकाशास्तिकायप्रदेशः स्पृष्टो भवति, एकस्य लोकाकाशमदेशस्य आलोकाकाशमदेशस्य वा पदिग् व्यवस्थितैरेव आकाशास्तिकायप्रदेशैः स्पर्शनात् ३, गौतमः पृच्छति केवइएहिं जीवस्थिकाय पएसेहिं पुढे ? ' हे भदन्त ! एक: आकाशास्तिकायप्रदेशः कियद्भिः जीवास्तिकायमदेशैः स्पृष्टो भवति ? भगवानाह-'सिय पुढे सिय नो पुढे, जइ पुढे नियमं अणंतेहिं ' हे गौतम ! एक आकाशास्तिकायप्रदेशो प्रदेशों से या चार प्रदेशों से और उत्कृष्ट से सातप्रदेशों से स्पृष्ट होता है । २ । अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'केवाएहिं आगासस्थिकायपएसेहिं पुढे' हे भदन्त ! एक आकाशास्तिकायप्रदेश कितने आकाशास्तिकाय प्रदेशों द्वारा स्पृष्ट होता है ? इसके उत्तर में प्रभु कहते हैं-'छहिं' हे गौतम । एक आकाशास्तिकायप्रदेश छह आकाशास्तिकाय प्रदेशों द्वारा स्पृष्ट होता। क्योंकि एक लोकाकाशका प्रदेश अथवा अलोकाकाश का प्रदेश षटूदिग्व्यवस्थित ही आकाशास्तिकायप्रदेशों द्वारा छुआ हुभा होता है। इसलिये छह प्रदेशों द्वारा स्पृष्ट होता है ? उत्तर में प्रभु कहते हैं-'लिय पुढे सिय नो पुढे, जइ पुढे થાય છે. તે ઓછામાં ઓછા એક પ્રદેશ વડે અથવા બે પ્રદેશો વડે અથવા ત્રણ પ્રદેશ વડે અથવા ચાર પ્રદેશ વડે અને વધારેમાં વધારે સાત પ્રદેશ વડે પૃષ્ટ થાય છે. गौतम स्वामीन -" केवइएहि आगासस्थिकायपएसेहिं पुठे ?" હે ભગવન્! આકાશાસ્તિકાયને એક પ્રદેશ કેટલા આકાશાસ્તિકાયપ્રદેશે વડે સ્પષ્ટ થાય છે? महावीर प्रभुना उत्त२-"छहिं" मास्तियन से प्रदेश ७ આકાશાસ્તિકાયપ્રદેશે વડે પૃષ્ટ થાય છે, કારણ કે એક કાકાશને પ્રદેશ અથવા અલકાકાશને પ્રદેશ છ દિશાઓમાં રહેલા જ આકાશાસ્તિકાયપ્રદેશો દ્વારા પૃષ્ટ થાય છે. તેથી જ છ પ્રદેશો વડે તેની સ્પર્શના કહી છે. गौतमवाभान प्रश्न-" केवइएहिं जीवस्थिकायपएसेहि पुटे 8 ભગવનઆકાશસ્તિકાયનો એક પ્રદેશ જીવાસ્તિકાયના કેટલા પ્રદેશ વડે સ્પષ્ટ થાય છે? महावीर प्रभुना उत्तर-" सिय पुढे, सिय नो पुढे, जइ पुढे नियम अर्णवेहि " गौतम ! ये माशास्तियना प्रहश या२३ स्तियना
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy