SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ ६०९ प्रमेयचन्द्रिका टीका श० १३ उ० ४ सू०७ प्रवर्तनद्वारनिरूपणम् अनेकत्वस्य एकत्वस्य भवनमेकत्वीभावस्तस्य यत्करणं तद्धावस्तत्ता एकत्तीभावकरणता भवति, एवं ये चाप्यन्ये स्थाननिषदनादिभ्यो भिनाः तथापकारा:स्थाननिपदनादिशदृशाः स्थिराः भावाः सन्ति, सर्वे ते अधर्मास्तिकाये सति भवर्तन्ते, तब हेतु माह- ठाणलक्खणे णं अहमत्यिकाए' यतः स्थानलक्षणः-स्थानं लक्षणं यस्य स तथाविधा खच अधर्मास्तिकायो भवति, अधर्मास्तिकायस्य स्थितिस्वभावत्वादिति भावः । गौतमः पृच्छति-'आगासस्थिकाए णं भंते ! जीवाणं अजीवाणय किं पबत्तइ ? ' हे भदन्त । आकाशास्तिकायः खल्लु-जीवानाम् अजीवानां च किं कथं प्रवर्तते ? आकाशास्तिकायेन जीवानां कीशी प्रवृत्तिभवति? इति पन्नः । भगवानाह-गोयमा आगासस्थिकाए ण जीवदव्याण य अजीवदवाणय भायणभूए-एगेण वि से पुन्ने, दोहिं वि पुन्ने सयं पि माएज्जा कोडिसएण वि पुन्ने कोडिसहस्सं पि माएज्जा ॥ १ ॥ दन आदि से भिन्न और भी इन्हीं जैसे स्थिर भाव धर्मास्तिकाय के सद्भाव में हो संपादित होते हैं क्योंकि 'ठाणलक्खणेणं अहमस्थिकाए' स्थानलक्षणवाला यह अधर्मास्थिकाय कहा गया है । अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'आमासस्थिकाए णं ते ! जीवाणं अजीधाण यकि पवत्तई' हे भदन्त ! आकाशास्तिकाय से जीवों और अजीवों की प्रवृत्ति कैसी होती है ?-अर्थात् आकाशास्तिकाय में जीय और अजीब अपनी कैसी प्रवृत्ति करते हैं ? इसके उत्तर में प्रभु कहते हैं-(गोयमा) 'आगा. सत्थिकाए पंजीबदवाण य अजीबदव्याण य भायणभूए' हे गौतम! आकाशास्तिकाय जीव द्रव्यों का और अजीबद्रव्यों का भाजनभूत होता है, 'एगेण धि से पुन्ने दोहि वि पुन्ने सयंषि माएज्जा, कोडिसएण चि पुग्ने कोडिसहरम पि माएबा' क्योंकि जीयोકરવા રૂપ, તથા એજ પ્રકારના બીજા પણ સ્થિર ભાવે અધર્માસ્તિકાયના सावने सीधे सवी श छ, आर “ठाणलक्खणे णं अहम्मस्थिझाए" मा अमायने स्थान (स्थात) सक्षपाणु ४छु छ.. गौतम स्वाभाना प्रश-"भागासस्थिकाएणं मंते ! जीवाणं अजीवाण य कि पवत्तइससवन् ! भातिय छ भने मवानी प्रवृत्तिमा કેવી રીતે મદદરૂપ બને છે? ___महावीर प्रभुन। उत्तर-"आगासस्थिकारणं जीवव्वाण य अजीव व्वाण य भायणभूए" गौतम ! म स्तिय उपद्रव्ये! तथा म०पद्रव्याना सासन (माश्ययान) ३५ मन छे. “एगेण वि से पुन्ने, दोहि वि पुन्ने सयंपि माएज्जे, कोडिखएण वि पुन्ने कोडिसहस्सपि माएज्जा" १२५५३ Sles भ० ७७
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy