SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ Saneer eva भगवतीसूबे -६०८ 3 , अत्र च मनोयोगादयः सामान्यरूपाः, आगमनादयस्तु तद्विशेषरूपा भवन्ति, अतस्तेषां भेदेनोपादानं कृतम्, एवं ये चाप्यन्ये- आगमनादिभ्योऽपरे तथा प्रकारा:आगमनादिसदृशाः भ्रमणचलनादयश्चला भावालस्वभावा पर्यायाः सन्ति, सर्वे ते धर्मास्तिकाये सति प्रवर्तन्ते तत्र हेतुमाह-' गइलक्खणे णं धम्मत्थिकाए यतो गतिलक्षणः- गतिलक्षणं यस्य स तथाविधः खलु धर्गास्तिकायो भवति, धर्मास्तिकायस्य गतिस्त्रयाचत्वादिति भावः । पौतमः पृच्छति - ' अहम्मत्थिकार णं जीवाणं किं पत्रत्त ? ' हे भदन्त ! अधर्मारिकाकः खलु जीवानां किं कथं प्रवर्तते ? अधर्मास्तिकायेन जीवानां कीदृशी. मतिर्भवति ? इति प्रश्नः । भगवानाह - 'गोमा ! अहम्मत्थिकार णं. जीवाणं ठाणनिसीयणतुययुगप्रणस्स य ए भावकरणवा, ज़े यावन्ने तहप्पारा थिरा भावा सवे ते अहम्मत्किाए पतंति हे गौतम | अस्तिकाये सति खलु, अधर्मास्तिकायेनेत्यर्थः जीवानां स्थान निषदनस्यग्वर्तनं कायोत्सर्गारानशयनानि तत्र स्थानं स्थितिः, निपदनम्-उपवेशनम्, स्वग्वर्तनं- पार्श्व परिवर्तनस्य स्थिरीकरणम्, मनतच एकल्वी भावकरणता - प्रकार जो और भी चलस्वभावरूप भ्रमण - चलन आदि पर्याये हैं वे सब भी धर्मास्तिकाय के होने पर ही होते हैं । इसमें हेतु यह है-'गहलक्खणे णं धम्मत्थिकार' धर्मास्तिकाय का स्वभाव गतिरूप है । अब गौतमस्वामीप्रभु से ऐसा पूछते हैं-'अहम्मत्थिकारणं जीवाणं किं पर्यन्तइ हे भदन्त ! अधर्मास्तिकाय के सहारे से जीवों की प्रवृत्ति कैसी होती है ? इसके उत्तर में प्रभु कहते हैं-'गोधमा । अहम्मस्थिकाए णं जीवाणं ठाणनिसीयण, तुपट्टणमणस्स य एगत्ती भावकरणया जे याचन्ने तह च्वगारा थिरा भावा सच्चे ते अहमत्थिकाए पथसंति' हे गौतम ? अधः मस्तिका के होने पर ही खड़े रहनेरूप, बैठने रूप, करपट नहीं यदलनेरूप, मनको एकीभाव करनेरूप कार्य होते है, तथा इन स्थान निषચલસ્વભાવરૂપ ભ્રમણ આદિ પર્યંચા છે, તે સઘળી ક્રિયાએ પણ ધર્માસ્તિ अय' होय तो थ शडे "छे, " गइलक्खणेणं धम्मेत्थिकाए " धर्मास्तिठायनो स्वभाव गति३य छे-तेने सीधे गति संभव - शडे छे.. · गौतम स्वाभीना अशी-" अहम्मत्थिकाए णं जीवाणं किं पव्वत्तइ ?" ભગવન-1 અધર્માસ્તિકાયની મદદથી જીવે કેવી પ્રવૃત્તિ કરી શકે છે ? ...हावीर अलुमा उत्तर- " गोयमा ! अहम्मंस्थिकारण जीवाण ठाण निसीयणतुट्टणमणस्य पत्तीभावकरणया जे. यावन्ने तहपगारा थिरा भावा, सव्वै ते अहम्मत्थिकाए-' 'प्रवत्तति ” / गौतम ! अधर्मास्तिडायनो सहभाव होवाने ४२थे?' 'तला रडेवा३य, मेवाइस, युडयु: नही, महसवाइय भननेोऽर्थः 2
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy