SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे ५९४ भंते ! तिरियलोगस्स आयाममन्झे पण्णत्ते ? ' हे भदन्त ! कुत्र खलु स्थाने तिर्यश्लोकस्य आयाममध्यं दैर्घ्यमध्यभागः प्रज्ञप्तम् ? भगवानाह - 'गोयमा ! जंबुद्दीवे दीवे मंदरस्य पव्त्रयस्स बहुमज्जदेसभाए इमीसे रयणप्पभाए पुढवीए उवरिमहेडिल्ले खुड्डागपयरे, एत्थ णं तिरियलोगस्स मज्झे अपएसिए रुपए पण्णत्ते' हे गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य वहुमध्यदेशभागे मेरुपर्वतसममध्यभागे इत्यर्थः, अस्याः रत्नप्रभायाः पृथिव्याः उपरिमाधस्तात् - उपरितनाधस्तनयोः, क्षुद्रकपतरयोः, सर्वांपेक्षया लघुप्रदेशप्रतरयोरित्यर्थः, अत्र खलु - रत्नप्रभा पृथिव्याः उपर्यधः क्षुद्रकमतरद्वयसमीपे तिर्यग्लोकस्य मध्यं - मध्यभागरूपः अष्टप्रदेशिको रुचकः प्रज्ञप्तः, स एवाष्टमदेशिको रुचकस्तिर्यग्लोकायाममध्यं भवति, तथा लोकस्य वज्रमध्यसंस्थानत्वाद् रत्नप्रभायाः रत्नकाण्डे सर्वक्षुद्रकंमतरद्वयमस्ति, ययोथोपरिनः प्रतरो-यत आरभ्य लोकस्योपरिमुखावृद्धिः, अथ च अधस्तनः प्रतरोभाग सनत्कुमार और माहेन्द्रकल्प के ऊपर और ब्रह्मलोककल्प के नीचे रिष्टविधान प्रतर के समीप में है । अब गौतम प्रभु से ऐसा पूछते हैं - 'कहिणं भंते! तिरियलोस्स आयाममज्झे पण्णत्ते' हे भदन्त ! तिर्यग्लोक की लम्बाई का मध्यभाग कहां पर कहा गया है ? उत्तर में प्रभु कहते हैं - 'गोमा ! हे गौतम ! 'जंबूद्दीवे दीवे मंदरस्स पव्वयस्स बहुमज्झसभाए हमी से रघुणप्पभाए पुढवीए उबरिमहेडिलेस खुट्टा गपयरेख, एत्थणं तिरियलोगस्ल मज्झे अट्ठपएसिए रुपए पण्णत्ते' जंबूद्वीप नामके द्वीप में मंदरपर्वत के सममध्यभाग में इस रत्नप्रभापृथिवी के ऊपर नीचे के दो क्षुद्रक प्रतरों के समीप में तिर्यग्लोक का मध्यभाग रूप अष्टप्रदेशिक रुचक कहा गया है। यह अष्टप्रदेशिक aar ही तिर्यग्लोग की लम्बाई का मध्यभाग है। लोक को वज्र के પ્રમાણ કરતાં થાય આછા છે. તેના મધ્યભાગ સનકુમાર અને માહેન્દ્ર કલ્પની ઉપર અને બ્રહ્યલાક કલ્પની નીચે રિદ્ધવિમાન પ્રતરની સમીપમાં છે. गौतम स्वाभीना अश्न- " कहिणं भंते! तिरियलोयस्थ आयाममज्झे पण्णत्ते ?" हे भगवन् । तिर्योउनी समान आग प्रयां उद्यो छे ? भडावीर अलुना उत्तर-" गोयमा ! हे गौतम! “जबुद्दीवे दीवे मन्दरस्स पव्वयस्स बहुमज्झसभाए इमीसे रयणप्पभाए पुढवीए उवरिम हेट्ठिलेसु खुडागपयरेसु, एत्थ णं तिरियलोगस्स मज्झे अटूपएसिए रुयए पण्णत्ते " मूद्वीय નામના દ્વીપમાં સદર પર્વતના સમમધ્યભાગમાં આ રત્નપ્રભા પૃથ્વીની ઉપર નીચેના એ ક્ષુદ્રક પ્રતરાની સમીપમાં તિયÀાકના મધ્યભાગ રૂપ અષ્ટપ્રદેશિક રુચક આવેલ છે. આ અષ્ટપ્રદેશિક રુચક જ તિય ગ્લેાકની લખાઈના મધ્યભાગ છે. લાકનું સ્થાન વાના મધ્યભાગ જેવુ. છે-રત્નપ્રભાના રત્નકાંડમાં
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy