SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ४ सू० ५ लोकमध्यद्वारनिरूपणम् ५९३ 'कहिणं भंते ! उडलोगस्स आयाममञ्झे पण्णत्ते? ' हे भदन्त ! कुत्र खलु स्थाने ऊर्ध्वलोकस्य आयाममध्यम्-दैयमध्यभागः प्रज्ञप्तम् ? भगवानाह-'गोयमा ! उर्षि सणकुमारमाहिंदाणं कप्पाणं हेहि वंमलोए कप्पे रिहविमाणे पत्थडे, एस्थ णं उड़लोगस्स आयाममज्झे पण्णत्ते' हे गौतम ! उपरि सनत्कुमारमाहेन्द्रयोः कल्पयोः ऊर्वमित्यर्थः, अधो ब्रह्मलोके कल्पे,ब्रह्मलोककल्पस्य अधस्वादित्यर्थः रिष्टविमाननाममतरमस्ति, अत्र खलु-रिष्टविमानप्रतरे, ऊबलोकस्य, आयाममध्यं-दैध्यमध्यभागः प्रज्ञप्तम् , तथा च मेरुमध्यस्थरुचकमदेशस्योपरि नवयोजनशतानि अतिक्रम्य ऊर्चलोको व्यपदिश्यते, लोकान्तमेव यावत् स च सप्तरज्जवः किश्चिन्यूनास्तन्मध्यभागः सनत्कुमारमाहेन्द्रकल्पयोरूध्वं ब्रह्मलोककल्पस्य अघस्तात् रिष्टविमानातरसमीपे भवतीतिभावः, गौतमः पृच्छति-'कहिणं ম লৗ সম্বন্ধাইলাহ ই ভ ত্বাহানাহ হৃা স্কুন্ড জমি সম্মান उल्लंघन करके आता है। ____ अब गौतमस्वामी प्रभु से ऐसा कहते हैं-'कहि णं भंते ! उडलोगस्स आयाममज्झे पण्णते' हे भदन्त! अवलोक की लम्बाई का मध्यभाग कहां कहा गया है ? इसके उत्तर में प्रभु कहते हैं'गोयमा ! उपि सणकुणारमाहिंदाणं कप्पाणं हे िवंभलोए कप्पे रिट्टविमाणे पत्थडे, एत्थणं उडलोगस्स आयाममज्झे पण्णत्ते' हे गौतम ! सनत्कुमार और माहेन्द्र नामके जो कल्प हैं सो इन कल्पों के ऊपर और ब्रह्मलोककल्प के नीचे रिष्टविमान नामका प्रतर है। इसमें ही अवलोक की लम्बाई का मध्यभाग कहा गया है। तथा चमेरुमध्यस्थ रुचकप्रदेश के ऊपर नौ सौ योजन की ऊचाई के बाद अवलोक गिना गया है। यह भी कुछ कम सात राजु है। इसका मध्यછે, તે અવકાશાન્તરના અર્ધા કરતા સહેજ વધારે ભાગને ઓળંગવાથી અલકને મધ્યભાગ આવે છે. गौतम स्वाभाना प्रश्न-"कहिणं भंते ! उङ्कलोगरस आयाममज्झे पण्णत्ते" હે ભગવન ! ઉદર્વકની લંબાઈ મધ્યભાગ કયાં કહ્યો છે? તેને ઉત્તર भापता महावीर प्रभु 23-“गोयमा ! उप्पिं सणंकुमारमाहिंदाणं कप्पाणं हेटि बंभलोए कप्पे रिद्वविमाणे पत्थडे, एत्थ णं उड्डलोगस्व आयाममझे पण्णत्ते" હે ગૌતમ! સનકુમાર અને મહેન્દ્ર નામનાં કપની ઉપર અને બ્રહ્મલોક કંપની નીચે ઋિવિમાન નામનું પ્રતર છે. તેમાં જ ઉલકની લંબાઈને મધ્યભાગ છે. આ કથનને ભાવાર્થ આ પ્રમાણે છે–મેની મધ્યના સૂચક પ્રદેશથી ૯૦૦ એજન ઊંચે ઉદર્વક આવેલો છે. તેને વિસ્તાર સાત રાજૂ भ० ७५
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy