SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ ५९२ भगवतीसूत्रे 'कहिणं भंते ! हे लोगस्स आयाममञ्झे पण्णत्ते? हे भदन्त ! कुत्र खल स्थाने अधोलोकस्य आयाममध्यम्-आयामस्य देयस्य मध्यं-मध्यभागः, प्रज्ञप्तम् ? भगवानाह-'गोयमा ! चउत्थीए पंकप्पमाए पुढधीए उवासंतरस्स सातिरेगं अद्धं ओगाहित्ता, एत्य णं अहे लोगस्स आयाममज्झे पण्णत्ते' हे गौतम! चतुर्थ्या: पङ्कपभायाः पृथिव्याः आकाशान्तरस्य-आकाशखण्डस्य, सातिरेकं-किञ्चिदधिकम् , अर्द्धम्-अर्धभागम् , अबगाह्य-प्रविश्य उल्लङ्घनानन्तरमित्यर्थः, अत्र खलु उक्तप्रदेशे, अधोलोकस्य आयाममध्यम्-दैयेमध्यभागः, प्रज्ञप्तम् । तथा च मेरुमध्यस्य रुचकमदेशस्याधो नवयोजनशतानि अतिक्रम्याधोलोको भवति लोकान्तं यावत् , स च सातिरेकाः सप्तरज्जवस्तन्मध्यभागश्चतुर्थ्याः पञ्चम्याश्च पृथिव्याः यदवकाशान्तरं तस्य सातिरेकमर्द्धमतिक्रम्य भवतीतिभावः। गौनमः पृच्छतिका मध्यभाग कहा गया है। अब गौतमस्वामी प्रभु से पूछते हैं'कहि ण भंते ! अहेलोगस्स आयाममज्झे पण्णत्ते' हे भदन्त ! अधोलोक की लम्बाई का मध्यभाग कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम ! 'चउत्थीए पंकप्पभाए पुढवीए, उवासंतरस्त लातिरेक अद्ध ओगाहित्ता एत्थ णं अहे लोगस्त आयाममज्झे पण्णत्ते' पंकप्रभानामकी जो चौथी पृथिवी है-उस पृथिवी के आकाशखण्ड को कुछ अधिक आधा उल्लंघन करके अनन्तर प्रदेश आता ई-ठीक यही प्रदेश अधोलोककी लम्बाई का मध्यभाग कहा गया है। तथा च मेरुके मध्यमें जो रुचक प्रदेश है उस रुचक प्रदेश के नीचे नौ सौ योजन आगे जाकर अधोलोक है यह सर्वत्र कुछ अधिक सात राजू है। इसका मध्यभाग चौथीपृथिवी और पांचवीं पृथिवी के मध्य गौतम ॥भीर प्रश्न-" कहिणं भंते ! अहेलोगस्स आयाममज्झे पण्णत्ते" હે ભગવન ! અલે કની લંબાઈને મધ્યભાગ કઈ જગ્યાએ કહ્યો છે? महावीर प्रभुन। उत्तर-" गोयमा !" गौतम! "चउत्थीए पंकप्पभाए पुढवीए, उवासंतरस्स सातिरेकं अद्धं ओगाहित्ता एत्थणं अहे लोगस्स आयाममज्झे पण्णत्ते" ५४मा नामनी याथी पृथ्वीना माशिम उन माग કરતાં સહેજ વધુ ભાગને ઓળંગવાથી જે પ્રદેશ આવે છે, તે પ્રદેશને જ અપેલેકની લંબાઈને મધ્યભાગ કહ્યો છે. એટલે કે મેરની મધ્યમાં જે અચકપ્રદેશ છે તે સૂચક પ્રદેશની નીચે ૯૦૦ જનનું અંતર ઓળંગવાથી અલેક આવે છે. તેને વિસ્તાર સાત રાજુ પ્રમાણથી અધિક છે. તેને મધ્યભાગ કયાં છે? એથી અને પાંચમી પૃથ્વીની મધ્યનું જે અવકાશાન્તર
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy