SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ५६० भगवतीसूत्र चउत्थीए पंकप्पभाए पुढवीए उवासंतरस्स सातिरेगं अद्धं ओगाहेला, एत्थ णं अहेलोगस्स आयाममञ्झे पण्णत्ते। कहिणं भंते! उलोगस्स आयाममज्झे पण्णते? गोयमा! उपि सणंकुमारमाहिंदाणं कपाणं हट्टि बंभलोए कप्पे रिट विमाणे पत्थडे एत्थ णं उड्डलोगस्स आयाममझे पण्णत्ते। कहि णं भंते! तिरियलोगस्स आयाममझे पण्णत्ते? गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स बहुमज्झदेसभाए इमीसे रयणप्पभाए पुढवीए उवरिमहेटिल्लेसु खुड्डागपयरेसु, एत्थ णं तिरियलोगस्स मज्झे अपएसिए रुयए पण्णत्ते, जओणं इमाओ दसदिसाओ पवहंति, तं जहा-पुरस्थिमा पुरस्थिमदाहिणा एवं जहा दसमसए नामधेज्जत्ति सू०५॥ छाया कुत्र खलु मदन्त !लोकस्य आयाममध्यं प्रज्ञप्तम् ? गौतम ! अस्याः खलु रत्नममायाः पृथिव्या आकाशान्तरस्य असंख्येयतमभागम् अवगाल, अत्र खलु लोकस्य आयाममध्यं प्रज्ञप्तम् । कुत्र खल भदन्त ! अबोलोकस्य आयाममध्य प्रज्ञप्तम् ? गौतम ! चतुर्थ्याः पङ्कममायाः पृथिव्या आकाशान्तरस्य साति. रेकम अर्धम् अवगाह्य, अत्र खलु अधोलोकस्य आयाममध्यं प्रज्ञतम् । कुर खलु भदन्त ! उ लोकस्य आयाममध्यं प्रज्ञप्तम् ! गौतम ! उपरि सनत्कुमारमाहेन्द्रयोः कल्पयोः, अधोब्रह्मलो के कल्पे रिष्टविमानं प्रतरम् , अत्र खल उप्रलोकस्य आयाममध्यं प्रज्ञप्तम् । कुत्र खलु भदन्त । तिर्यग्लोकस्य आयाममध्यं प्रज्ञप्तम् ? गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य बहुमध्यदेशभागे अस्याः रत्नमभायाः पृथिव्याः उपरिमाधस्तनयोः क्षुदकमतरयोः, अत्र खलु तिर्यग्लोकस्य मध्ये अष्ट प्रदेशिको रुचकः प्रज्ञप्तः, यतः खलु इमाः दशदिशः प्रवहन्ति तद्यथा-पौरस्त्या, पौरस्त्यः दक्षिणा एवं यथा दशमशतके नामधेयमिति ॥ सू० ५॥ टीका-अय पञ्चमं लोकद्वारमाह-'कहिणं मंते' इत्यादि । 'कहिणं भंते! लोगस्स आयाममज्झे पण्णत्ते! गौतमः पृच्छति-हे भदन्त ! कुत्र खलु अस्य लोकस्य ।
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy