SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१३ उ० ४ सू० ४ निरयान्तरद्वारनिरूपणम् ५८९ नेरइयउद्देसए जाव अहे सत्तमाए' हे गौतम ! एवं-पूर्वोक्तरीत्या, यथा जीवाभिगमसम्बन्धिनि तृतीयप्रतिपत्तिगते द्वितीये नैरयिकोद्देशके प्रतिपादितं तथैवात्रापि पतिपत्तव्यम् , तथाचोक्तं जीवाभिगमे "आउकाइया, तेउकाइया, वाउकाइया, वणस्सइकाइया तेणं जीवामहाकम्मतरा चेव जाव महावेयणतरा चेव ? हता, गोयमा !' इत्यादि, यावत्शर्करामभायाः पृथिव्याः, वालुकाप्रभायाः, पङ्कपमायाः, धूमप्रभायाः, तमःप्रभाया, अधः सप्तम्याः निरयसामन्तेपु निरयावासानां परिपार्श्वतः अकायिकादयः, महाकर्मतरा, महाक्रियतराः, महास्रवतराः, महावेदनतराश्चैव भवन्ति ।।सू०४॥ लोकमध्यद्वारवक्तव्यता मूलम् -“कहिणं भंते! लोगस्त आयाममज्झे पण्णते? गोयमा! इमीसे णं रयणप्पभाए पुढवीए उवासंतरस्स असं. • खेज्जतिभागंओगाहेत्ता एत्थ णं लोगस्स आयाममज्झे पण्णत्ते। .. कहिणं भंते! अहे लोगस्स आयाममज्झे पण्णते? गोयमा! __ उद्देसए जाव अहे सत्तमाए' हे गौतम! जैसा जीवाभिगमसंबंधी तृतीय प्रतिपत्तिगत द्वितीय नैरयिक उद्देशक में प्रतिपादित हुआ है, उसी 'प्रकार से यहां पर भी समझना चाहिये । जीवाभिगम में ऐसा ही कहा गया है-'आउक्काइया, तेउकाइया, वाउकाइया, वणस्सइकाइया तेणं जीवा महावेयणतराचेव ? हंता, गोयमा ! इत्यादि यावत् शर्कगभा के, , वालुकाप्रमा के पंकप्रभा के धूमप्रभा के, तमासभा के अधासप्तमी के नैरपिकावासों के आसपास जो अपकायिकादिक जीव हैं वे महाकर्मवाले महाक्रियावाले, महानववाले और महावेदनावाले हैं ॥४॥ इति निरयान्तद्वारवक्तव्यता॥ સૂત્રના બીજા નૈરયિક ઉદ્દેશકમાં જે કથન કરવામાં આવ્યું છે, તે કથન અહીં પણ ગ્રહણ કરવું જોઈએ છભિગમમાં એવું કહેવામાં આવ્યું છે કે"आउकाइया, तेउकाइया, वाउक्काइया, वणस्सइक्काइया तेणं जीवा महावेयणतराचेव ? हता, गोयमा !" त्याहि गीतम! २नमा, शशमा, વાલુકાપ્રભા, પંકપ્રભા, ધૂમપ્રભા, તમ પ્રભા અને અાસપ્તમી પૃથ્વીના નરકાવાસની આસપાસ જે અપ્રકાયિક આદિ જીવે છે, તેઓ મહાકર્મવાળા, મહાફિયાવાળી, મહાઆસવવાળા અને મહાવેદમાવાળા છે. સૂ૦૪ ___ निरयान्ता व्यता संपूर्ण ।
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy