SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४५४ भगवतीस्त्र एको वा, दो वा, तिन्नि वा, उक्कोसणं संखेज्जा नपुंसगवेयगा उववज्जति, एवं कोहकलाई जाव लोभकसाई उववज्जति, सोइंदिय उवउत्ता न उववजति, एवं जाव फासिदियोवउत्ता न उववज्जंति, जहणणेणं एको वा, दो वा, तिन्नि वा, उक्कों सेणं संखेज्जा नो इंदियोवउत्ता उववज्जति, मणजोगीण उववज्जंति, एवं वइजोगी वि, जहणणेणं एको वा, दो वा, तिन्नि वा, उकोसेणं संखेज्जा कायजोगी उववज्जति, एवं सागारोवउत्ता वि, एवं अणगारोवउत्ता वि सू०१॥ ___ छाया-राजगृहे यावत् एवमवादी-कति खलु भदन्त ! पृथिव्यः प्राप्ताः? गौतम ! सप्तपृथिव्यः प्रज्ञप्ताः, तद्यथा-रत्नप्रभा यावत् अधः सप्तमी, अस्याः खलु भदन्त ! रत्नमभायाः पृथिव्याः कियन्ति निरयावास शतसहस्राणि प्रज्ञप्तानि? गौतम ! त्रिंशत् निरयावासशतसहस्राणि प्रज्ञप्तानि, तानि खलु भदन्त ! कि संख्येयविस्ताराणि, असंख्येयविस्ताराणि ? गौतम ! संख्येयविस्ताराण्यपि, असं. ख्येयविस्ताराण्यपि, अस्यां खलु भदन्त ! रत्नप्रभायां पृथिव्यां त्रिंशतिनिरयावासशतसहस्रेषु संख्येयविस्तारेषु नरकेषु एकसमयेन कियन्तो नैरयिका उपपद्यन्ते ? कियन्तः कापोतलेश्याः उपपद्यन्ते ? कियन्तः कृष्णपाक्षिका उपपधन्ते ३ १ कियन्तः शुक्लपाक्षिका उपपद्यन्ते ४ ? कियन्तः संज्ञिन उत्पयन्ते ५ ? कियन्तः असंज्ञिन उपपद्यन्ते ६ ? कियन्तो भवसिद्धिका उपपद्यन्ते ७१ कियन्त: अमवसिद्धिका उपपद्यन्ते८? कियन्तः आभिनियोधिकज्ञानिन उपपद्यन्ते ९१ कियन्तः श्रुतज्ञानिनः उपपद्यन्ते १० १ कियन्तः अवधिज्ञानिनः उपपद्यन्ते ११ ? कियन्तो मत्यज्ञानिनः उपपद्यन्ते १२ १ कियन्तः श्रुतज्ञानिन उपपद्यन्ते १३१ कियन्तो विमङ्गज्ञानिन उपद्यन्ते १४ ? कियन्तश्चक्षुर्दशनिन उपपद्यन्ते १५? कियन्तः अवक्षुर्दर्शनिन अपद्यन्ते १६ ? कियन्तः अधिदर्शनिनः उपपद्यन्ते १७१ कियन्त आहारसंज्ञोपयुक्ता उपपद्यन्ते १८ ? कियन्तो भयसंज्ञोपयुक्ता उपपयन्ते १९१ कियन्तो मैथुनसज्ञोपयुक्ताः उत्पद्यन्ते २० ? कियन्तः परिग्रहसंज्ञोपयुक्ता उपपद्यन्ते २१ ? कियन्तः स्त्रीवेदका उपपद्यन्ते २२ ? कियन्तः पुरुष. वेदका उपपद्यन्ते २३ ? कियन्तो नपुंमफवेदका उपपद्यन्ते २४१ कियन्तः क्रोधकपायिण उपपद्यन्ने २५ १ यारत् कियन्तो लोमकवायिणः उपपद्यन्ते २८ ? किपाता श्रीन्द्रियोपयुक्ता उपद्यन्ते २९१ या फियन्तः स्पर्शनेन्द्रियोपयुक्तां
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy