SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ०१ सू० १ पृथिव्यादिनिरूपणम् ४५५ उपपद्यन्ते३३१ कियन्तो नो इन्द्रियोपयुक्ता उपपद्यन्ते ३४१ कियन्तो मनोयोगिन उपपद्यन्ते ३५१ कियन्तो चचोयोगिन उपपद्यन्ते३६ ? कियन्तः काययोगिल उपपधन्ते३७१ कियन्तः साकारोपयुक्ता उपपधन्ते३८? कियन्तः अनाकारोपयुक्ता उपपद्यन्ते३९ ? गौतम ! अस्याः खलु रत्नप्रभायाः पृथिव्याः त्रिंशतिनिरयावासशतसहस्रेषु संख्येयविस्तारेषु नरकेषु जघन्येन एको वा, द्वौ वा, त्रयो वा, उत्कृष्टेन संख्येयाः नैरयिकाः उपपद्यन्ते, जघन्येन एकोवा, द्वौ बा, त्रयो वा, उकृष्टेन संख्येया: कापोतलेश्या उपपद्यन्ते, जघन्येन एको वा, द्वौ वा, त्रयो वा, उत्कृष्टेन संख्येया: कृष्णपाक्षिका उपपद्यन्ते, एवं शुक्लपाक्षिका अपि, एवं संज्ञिना, एवम् असंज्ञिनोऽपि, एवं भवसिद्धिकाः, एवम् अभवसिद्धिकाः, आभिनिवोधिकशानिनः, श्रुत ज्ञानिना, अवधिज्ञानिना, मत्यज्ञानिना, श्रुतज्ञानिनः, विभङ्गज्ञानिनोऽपि उपपद्यन्ते, चक्षुदर्शनिनो नोपपद्यन्ते, जघन्येन एको वा, द्वौ वा, त्रयो वा, उत्कृष्टेन संख्येया चक्षुर्दर्शनिन उपपद्यन्ते, एवम् अवधिदर्शनिनोऽपि, आहारसंशोपयुक्ता अपि, यारत परिग्रहसंज्ञोपयुक्ता अपि, स्त्रीवेदका नोपपयन्ते, पुरुषवेदका अपि, नोपपद्यन्ते, जघन्येन एको वा, द्वौ वा, त्रयो वा, उत्कृप्टेन संख्येया नपुंसकवेदका उपपद्यन्ते, एवं क्रोधकपायिणो यावत् लोमरूपायिणोऽपि उपपद्यन्ते, श्रोत्रेन्द्रियोपयुक्ता नोपपद्यन्ते, एवं यावत् स्पर्शनेन्द्रियोपयुक्ता नोपपद्यन्ते जघन्येन एको वा, द्वौ वा, यो वा, उत्कृष्टेन संख्येया नो इन्द्रियोपयुक्ता उपपद्यन्ते, मनोयोगिनो नोपपधन्ते, एवं वचोयोगिनोऽपि, जघन्येन एको वा, द्वौ बा, प्रयो वा उत्कृष्टेन संख्येयाः काययोगिन उपपद्यन्ते, एवं साकारोपयुक्ता अपि, एवम् अनाकारोपयुक्ता अपि ॥सू०१॥ टीका-अथ रत्मप्रभादिपृथिवीविषये विशेषवक्तव्यतां प्ररूपयितुमाह'रायगिहे' इत्यादि । 'रायगिहे जाव एवं क्यासी'-राजगृहे यावत्-नगरे स्वामी पृथिव्यादिवक्तव्यता'रायगिहे जाव एवं वयासी' इत्यादि। टीकार्थ-सूत्रकारने इस सूत्र द्वारा रत्नप्रभा आदि पृथिवियों के विषय में विशेष वक्तव्यता कही है-'रायगिहे जाव एवं पयासी' -पृथ्वी मानी १४तव्यता"रायगिहे जाव एवं वयासी" त्या ટીકાથ–સૂત્રકારે આ સૂત્ર દ્વારા રત્નપ્રભા આદિ પૃથ્વીના વિષયમાં विषातव्यता था रायगिहे जाव एवं वयासी" Ins -
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy