SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे प्रभृतीनामुद्वर्तनामरूपणम् सम्यग्दृष्टिभिरविरहितवक्तव्यतामरूपणम्, सप्तनारकपृथिव्यां सम्यष्टि प्रभृतीनामुत्पत्तिवत्तन्पतामरूपणम्, कृष्णादिलेश्याघन्तो भूत्वा कृष्णलेsयावत्सु नारकेषु उत्पयन्ते ? इत्यादि प्रश्नोत्तरम्, नीललेश्याबन् नारकेषु उत्पद्यन्ते ? इत्यादि प्रश्नोत्तरम्, तद्धेतुवक्तव्यम्, कापोतलेश्यावत्सु नारकेषु उपपद्यन्ते ? इत्यादि प्रश्नोत्तरम् ॥ त्रयोदशशतको देशकार्य संग्रहगाथा - ४५० " मूलम् - पुढवी १ देव२ मणंतर‍ पुढवी आहारमेव५ उववाए६ । भासा७ कम८ अणगारे केया घडिया९ समुग्धाए १० ॥ १ ॥ छाया - पृथिवी १ देवः २ अनन्तरम् ३ पृथिवी ४ आहार एव २ उपपातः ६ भाषा ७ कर्म ८ अनगारः केया घटिकः ९ समुद्घातः १० ॥ १ ॥ टीका - - द्वादशशत के अनेकधा जीवादिपदार्थानां मरूपणं कृतम्, अथ त्रयोदशशत केऽपि तेषामेव प्रकारान्तरेण प्ररूपणं कर्तुं प्रथमम् दशोद्देशकार्य संग्रह गाथामाह - ' पुढवी ' इत्यादि १, । सम्यग्दृष्टि आदिकों के उत्पाद की वक्तव्यता का प्ररूपण सम्यग्दृष्टि आदिकों कीर्त्तना की प्ररूपणा सम्यग्दृष्टियों की अविरहितता की प्ररूपणा सप्तमनारक पृथिवी में सम्यग्दृष्टि आदि जीवों की उत्पत्ति की वक्तव्यता की प्ररूपणा कृष्णादि लेश्याचाले होकर के जीव कृष्णलेइयावाले नारकों में उत्पन्न होते हैं ? इत्यादि प्रश्नों के उत्तरनीललेश्यावाले नारकों में उत्पन्न होते हैं इत्यादि प्रश्न इसमें हेतु कथन कापोतलेइयावाले नारकों में उत्पन्न होते हैं इत्यादि प्रश्नोत्तर | 5 तेरहवें शतक के उद्देश के अर्थ की संग्रहगाथा - पुढवी १ देव२ मणंतर ३ पुढवी : आहारमेव५ उववाए६ । भासा७ कम८ अणगारे केयाघडिया९ समुग्धाए १०॥१॥ વિસ્તારવાળા નરકાવાસામાં સમ્યગ્દષ્ટિ આફ્રિકાના ઉત્પાદની સંસ્કૃષ્ટિ આફ્રિકાની ઉદ્ધૃત્તનાની પ્રરૂપણા, સમ્ય-ષ્ટિની અવિર હિતતાની પ્રરૂપણા, સાતમી નરકપૃથ્વીમાં સભ્યદૃષ્ટિ આદિ જીવેશની ઉત્પ “ત્તિની પ્રરૂપણા, કૃષ્ણાદિ લેશ્યાવાળા જીવા શું કૃષ્ણ લેશ્યાવાળા નારકામાં ઉત્પન્ન થાય છે? કે નીલલેસ્યાવાળા નારકામાં ઉત્પન્ન થાય છે ? કે કાપાત લેફ્સાવાળા નારકેામાં ઉત્પન્ન થાય છે ? ’• ઈત્યાદિ પ્રશ્નોત્તરા, अ३पाशा, 66 તેરમાં શતકના ઉદ્દેશકેાના વિષયનુ સૂચન કરતી સંગ્રહગાથા 66 पुढवी देव२ मणंतर ३ पुढवी४ आहारमेव५ उववाए६ । भांसा७ कम८ अणगारे केयाघडिया ९ समुग्धाए १०१॥"
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy