SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ० १० सू० ३ रत्नप्रभादिविशेपनिरूपणम् ४४३ भङ्गेषु अत्र एकः अष्टमो भङ्गो न पतति-न भवति, तया च सप्त एव भङ्गाः अत्र त्रिककसंयोगे भवन्तीति भावः ७-२२ । एवं च पञ्चपदेशिके स्कन्धे द्वाविंशतिभङ्गा भवन्ति, तत्र प्रथमे त्रयो भङ्गाः पूजेक्तरीत्या सकलादेशविषयकाः, तदनन्तरेषु च त्रिषु प्रत्येकं चत्वारश्चत्वारो भङ्गाः पूर्वोक्तरीत्यैव वोध्या: । द्वादशभङ्गाः १५, सप्तमे तु सप्तभङ्गा भवन्ति ७-२२ । तत्र विकसंयोगे खलु संभवत्सु, अपि अष्टसु मङ्गकेषु अत्र भाद्याः सप्तव ग्राह्याः, एकस्तु अन्तिमोऽष्टमो भग असंभवादन न प्राप्यते तदेवं सर्वसंकलनया-३+१२+७=२२ द्वाविंशनिर्भङ्गा भवन्ति । गौतमस्तत्र कारणं पृच्छति-' से केणटेणं भंते ! तं चेत्र पडिउच्चारेयध्वं ? हे भदन्त ! तत् अथ, केनार्थेन तदेव-पूर्वो करीत्यैव-प्रत्युच्चारयितव्यम्-तथा च केन कारवित आठ भंगों में से यहां एक आठवां भंग नहीं हो सकता है, इस. लिये यहां सात ही भंग होते हैं, इस प्रकार से पंचप्रदेशिक स्कंध में २२ भंग हो जाते हैं। इनमें पहिले के ३ भंग पूर्वोत्तरीति से सकलादेश विषयवाले हैं। इनके बाद के तीन विकसंयोगियों में प्रत्येक के ४-४. भंग पूर्वोक्तरीति के अनुसार समझना चाहिये-ससम त्रिकसंयोगी में सात भंग होते हैं, इनमें त्रिकसंयोगी में संभवित भी आठ अंगों में यहां आदि के सात ही ग्रहण करना चाहिये, एक जो अन्तिम आठवां भंग है वह यहां संभावित नहीं होता है, क्योंकि यहाँ प्रदेश पांच होते हैं, वह षटूप्रदेशी स्कन्ध में प्राप्त हो सकता है क्योंकि वहां तीनों स्थानों में अनेक शब्द आसकता है । इसलिये उस अष्टम भंग का यहां ग्रहण नहीं किया गया है, इस प्रकार सब मिलकर १२-३-७-२२ भंग हो जाते हैं। अब गौतम प्रभु से ऐसा पूछते हैं-'से केणटेणं भंते ! तं चेव पडिउच्चारेयवं' हे भदन्त ! पंचप्रदेशिक स्कंध में किस कारण से ये આઠ પૂર્વોક્ત ભાગમાંનો આઠમો ભંગ અહી સંભવી શક્તા નથી, તે કારણે ત્રિકસગી ૭ ભંગ જ અહીં બની શકે છે આ પ્રકારે પંચપ્રદેશિક સકધમાં કુલ ૨૨ ભંગ થાય છે પહેલા ત્રણ ભંગ પૂર્વોક્ત રીત અનુસાર સકળ દેશવિષયવાળા છે. ત્યારબાદ બ્રિકસ દેગી ત્રણ ચતુર્ભગીના કુલ ૧૨ ભંગ બને છે અને ત્રિકગી ૭ ભંગ બને છે. આ રીતે ૩+૧+૭=૪૨ કુલ ભંગ થાય છે. ત્રિકસંગી આઠમો ભંગ અહીં સંભવી શકતા નથી તેથી અહીં કુલ ૨૩ ને બદલે ૨૨ ભંગ જ સંભવી શકે છે. गौतम स्वामीना प्रश्न-" से केणट्रेण भंते ! तं चेव पडिउच्चारयव्व'" ભગવન્! પંચપ્રદેશિક સ્કંધ અમુક અપેક્ષાએ સદુરૂપ છે, અમુક અપેક્ષાએ
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy