SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१२ उ० १० सू० ३ रत्नप्रभादिविशेपनिरूपणम् ४३९ शिकः स्कन्धः आत्मा च सदरूपः नो आत्मानौ च असद्पो, अवक्तव्यम्-आत्मा'सद्पः इति च नो आत्मा असद्रूप इति च युगपद् व्यपदेष्टुमशक्यम् १८, 'देसा आइट्ठा सम्भावपज्जषा देसे आइढे असभावपज्जवे देसे आइहे तदुभयपज्जवे चउप्पएसिए लंधे आयाओ य नो आया य अवत्तव्वं आयाइ य नो आयाइ य १९' यदा देशा आदिष्टाः स्वपर्यायैः सदभावपर्यवाः, देशः एकः आदिष्टः परपर्यायः असद्भावपर्यवः देशः आदिष्टस्तदुभयपर्यवः-सद्भावासद्भावपर्यवस्तदा चतुष्प्रदेशिकः स्कन्धः आत्मानश्च सदरूपाः, नी आत्मा च-असद्पा , अवक्तव्यम्-आत्मा सदरूप इति च नो आत्मा-असदरूप इति च १९ । तदुपसंहरनाह-' से तेणटेणं गोयमा ! एवं बुच्चइ चउप्पएसिए खंधे सिम आया सिय नो आया सिय अवअनेक देशों से असद्प और आस्मा एवं अनात्मारूप ले युगपत् कहे जाना अशक्य होने से अवक्तव्य होता है १८, 'देसा आहवासभावपज्जवा, देसे भाइढे असन्भावपउजवे देसे आइढे तदुभयपज्जवे चउ'पएसिए खंधे आयाभों य नो आया य अवत्तव्वं आयाइय नो आयाइय १९ जिस समय चतुष्प्रदेशिक स्कन्धके देश अपनी पर्यायों से सद्भावपर्यायवाले आदिष्ट होते हैं, तथा परपर्यायों की अपेक्षा से असद्भावपर्यायवाला दूसरा देश जब आदिष्ट होता है, और जब सद्भाव एवं असाव दोनों पर्यायवाला देश आदिष्ट होता है तय वह चतुष्प्रदेशिक स्कंध इन सबकी अपेक्षासे सद्रूपोंवाला होता है, असदरूपवाला होता है, और सद्प एवं असद्रूप इन दोनों रूपों से वह युगपत् अवाच्य होने के कारण अबक्तव्य होता है १९,। થાય છે, ત્યારે તે ચતુષ્પદેશિક કપ કર્થચિત્ સરૂપ હેય છે, કથચિત બે દેશોની અપેક્ષાએ અસદુરૂપ હોય છે, અને આત્મા તથા અનાત્મા શબ્દો વડે એક સાથે અવાચ્યું હોવાને કારણે અવકતવ્ય રૂપ પણ હોય છે. () " देसा आइट्ठा सम्भावपज्जवा, देसे आइट्ठ असम्भावपज्जवे देसे थाइटे' तदुभयपज्जवे चउप्पएसिए खंधे आयाओ य नो आया य अवत्तव्वं आया इय नो आयाइय १९" न्यारे या प्रशि४ २४ घना देश पातानी पर्यायानी અપેક્ષાએ સદુભાવ પર્યાયવાળા આદિષ્ટ થાય છે અને પરપર્યાયની અપેક્ષાએ અસદુભાવપર્યાવાળ બીજે દેશ જ્યારે આદિષ્ટ થાય છે અને જ્યારે સદ્ભાવ અને અસદુભાવ પર્યાયવાળે દેશ આદિષ્ટ થાય છે, ત્યારે તે ચાર પ્રશિક કધ તે સોની અપેક્ષાએ સદુરૂપવાળા હોય છે, અને સરૂપ અને અસદુરૂપ આ બન્ને રૂપે તે એક સાથે અવાચ્યું હોવાને કારણે અવક્તવ્ય હોય છે,
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy