SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे ४४० १ तव्यं निक्खेवे ते चैव मूंगा उच्चारयन्त्रा जाव नो आयाइय' हे गौतम | तदअथ, तेनार्थेन नमुच्यते - चतुष्यदेशिकः स्कन्धः स्यात् आत्मा सद्रूपः, स्यात् नो आत्मा - असद्रूपः २ स्यात् अवक्तव्यम् आत्मा इति च नो आत्मा इति च ३ अस्मिन् निक्षेपे ते एवं पूर्वोक्ताः एकोनविंशतिर्भङ्गाः उच्चारयितव्या वक्तव्याः, यावत् स्यात् आत्मा च नो आत्मा च ४ स्यात् आत्मा च अवक्तव्यम्, ४ स्यात् नो आत्मा च अवक्तव्यम्, ४ इत्यादि रीत्या बोध्यम् । तदन्तिममे कोन विशंतितमं भङ्गमाद - स्यात् आत्मानश्च सदरूपाः, नो आत्मा चासद्रूपः, अवक्तव्यम् - आत्मा सद्रूप इति च नो आत्मा - असद्रूप इस प्रकार पहले के पंद्रह भंग और ये त्रिक संयोगी ४ भंग मिलाकर चतुष्पदेशी स्कंध के उन्नीस भंग होते हैं । ' से तेणं गोयमा । एवं बुच्च चउपसिए खंधे सिय आया, सिघ नो आया, सिय अवत्तच्वं, निक्खेवे ते चैव भंगा उच्चारे पच्चा जाव नो आयाय' इसलिए हे गौतम! मैंने ऐसा कहा है कि चतुष्पदेशिक स्कंध कथंचित् सद्रूप है. १, कथंचित् असद्रूप है २, और कथंचित् अवक्तव्य है ३ क्योंकि वह सद्रूप और असद्रूप इन शब्दों द्वारा युगपत् वाच्य नहीं हो सकता है इस निक्षेप में वे ही पूर्वोक्त १९ उन्नीस भंग उच्चारित करना चाहिये यावत्- 'स्यात् आत्मा च, नो आत्मा च स्यात् आत्माच अवक्तव्यम् - स्यात् नो आत्माच अवक्तव्यम् इत्यादिरूप से ये भंग जानना चाहिये अन्तिम भंग की सूचना देने के लिये सूत्रकार ने 'स्यात् आत्मानञ्च - सद्रूपाः नो आत्मा वासरूपः, अवक्तव्यम् आत्मा सद्रूपः इति च, नो आत्मा असद्रूप इनि च' ऐसा कहा है- इस प्रकार चतुष्प्रदेशिक स्कन्ध में इन १९ अग "से तेणट्टेणं गोयमा ! एवं वुन्चई चउप्परखिए खंधे सिय आया, सिय नो आया, सिय अवतव्यं, निक्खेवे ते चैव भंगा उच्चारेयव्वा जाव नो आर्याइय " હું ગૌતમ ! તે કારણે મે' એવુ કહ્યુ છે કે (૧) ચાર પ્રદેશિક સ્કંધ અમુક અપેક્ષાએ સદ્ગુરૂપ છે, (૨) અમુક અપેક્ષાએ અસદ્ગુરૂપ છે, (૩) અને અમુક અપેક્ષાએ અવક્તવ્ય છે, કારણ કે તે સદૂરૂપ અને અસદ્ગુરૂપ શબ્દો વડે એક સાથે અવાચ્ચ હોય છે. આ ક્રમે ૧૯માં ભંગ પન્તના ભગા અહી हवा लेायो १८भे! ल या अभा सुभव- स्यात् आत्मा च नो आत्मा च स्यात् आत्मा च अवक्तव्यं, स्यात् नो आत्मा च अवक्तव्यं" अगने सूत्रअरे या सूत्रपाठ द्वारा अफ्रुट यो छे - " स्यात् आत्मानम्श्व-सदरूपाः, नो, आत्मा, चासद्रूपा, अवक्तव्यम् आत्मा सद्रूप इति च, नो आत्मा असदुरूप इति च ” मा अारना १३ भगोमा त्र लगे सम्वादशवाणी छ, दा <<
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy