SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ न प्रमेयचन्द्रिका टोका श० १२ उ०४ १०१ परमाणुपुद्गलनिरूपणम् २३ स्कन्धौ भवतः, एवं यावत्-अथवा एकतो दशपदेशिकः स्कन्धः, एकतो द्वौ अनन्तप्रदेशिको स्कन्धौ भवतः, अथवा एकता संख्येयमदेशिकः स्कन्धः, एकतो द्वौ अनन्तप्रदेशिको स्कन्धौ भवनः, अथवा एकतः असंख्येयप्रदेशिका स्कन्धः, एकनो द्वौ अनन्तप्रदेशिको स्कन्धौ भवतः, अथवा त्रयः अनन्त प्रदेशिकाः स्कन्धा भवन्ति । चतुर्धा क्रियमाणः एकनः त्रयः परमाणुपुद्गलाः, एकतः अनन्तप्रदेशिकः स्कन्धो भवति, एवं चतुष्कसंयोगो यावत् असंख्येयकसंयोगः, एते सर्वे यथैव असंख्येयानां भगिताः तथैव अनन्तानामपि भणितव्याः, नवरम् एकम् अनन्तकम् अभ्यधिकं भणितव्यम् , यावत् अथवा एकतः संख्येयाः संख्येयप्रदेशिकाः स्कन्धाः, एकतः अनन्तप्रदेशिकाः स्कन्धाः भवन्ति, अथवा एकतः संख्येयाः असंख्येयप्रदेशिकाः स्कन्धाः, एकतः अनन्तप्रदेशिकः स्कन्धो भवति, अथवा संख्येयाः अनन्तपदेशिकाः स्कन्धाः भवन्ति । असंख्येयधा क्रियमाणः एकतः असंख्येयाः परमाणु पुद्गलाः, एकतः अनन्तमदेशिकः स्कन्धो भवति. अथवा एकतः असंख्येयाः द्विप्रदेशिकाः स्कन्धाः, एकतः अनन्तप्रदेशिका स्कन्धो भवति, यावत् अथवा एकतः असंख्येयाः संख्येयमदेशिकाः स्कन्धाः, एकतः अनन्तप्रदेशिकः स्कन्धो भवति, अथवा एकतः असंख्येयाः असंख्येयप्रदेशिका: स्कन्धार, एकतः अनन्तादेशिकः स्कन्धो भवति, अथवा असंख्येयाः अनन्तमदेशिकाः स्कन्धाः भवन्ति । अनन्तधा क्रियमाणः अनन्ताः परमाणुपुद्गला भवन्ति ।।मू०१॥ टीका-तृतीयोद्देशके रत्मप्रभादि पृथिव्यः प्ररूपिताः तासां च पुद्गलात्मकतया पुद्गलान् भरूपयितुं चतुर्थोद्देशकमारभते 'रायगिहे' इत्यादि। 'रायगिहे जाव एवं वयासी'-राजगृहे यावत् नगरे स्वामी समक्मृतः, धर्मका श्रोतु पर्षत पुनलवक्तव्यता'रायगिहे जाव एवं वयासी' इत्यादि। टीकार्थ-तृतीय उद्देशक में रत्नप्रभा आदि पृथिवियों की प्ररूपणा की जा चुकी है ये पृथिवियां पुद्गलात्मक हैं, अतः इसी संबंध को लेकर पुगलों की प्ररूपणा करने के लिये सूत्रकार ने इस चतुर्थ उद्देशक को प्रारंभ किया है। 'रायगिहे जाव एवं क्यासी' राजगृह यावत्-नगर -पुरमतव्यता" रायगिहे नाव एवं पयासी" स्याટીકાથ–ત્રીજા ઉદેશામાં રાનપ્રભા આદિ પૃથ્વીની પ્રરૂપણ કરવામાં આવી છે. તે પૃથ્વી પુલાત્મક હોય છે. પૂર્વસૂત્ર સાથે આ પ્રકારના સંબંધને લીધે હવે સૂત્રકાર પુકલની પ્રરૂપણ કરે છે
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy