SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ સુર india अथवा एकतः एकनः दगधापि, संख्येयधापि क्रियते द्विधा क्रियमाणः एकताः परमाणुपुद्गलः, एक स्कन्धो भवति असंख्येयप्रदेशिकः संख्येयप्रदेशिकः स्कन्धः, एकतः असंख्येयप्रदेशिकः स्कन्धो भवति, अथवा द्वौ असंख्येयमदेशिकौ स्कन्धौ भवतः । त्रिधा क्रियमाणः एकतो द्वौ परमाणुपुद्गलौ, एकतः असंख्येयप्रदेशिकः स्कन्धो भवति, अथवा एकतः परमाणुपुद्गलः, एकतो द्विप्रदेशिकः स्कन्धः, एकतः असंख्येयमदेशिकः स्कन्धो भवति यावत् अथवा एकनः परमाणुपुद्गलः, एकतो दशप्रदेशिकः स्कन्धः, एकतः असंख्येयप्रदेशिकः स्कन्धो भवति, अथवा एकतः परमाणुपुद्गलः, एकतः संख्येयमदेशिकः स्कन्धः एकतः असंख्येयप्रदेशिकः स्कन्धो भवति अथवा एकतः परमाणुपुद्गलः, एकतो द्वौ असंख्येयप्रदेशिको सुन्यौ भवतः, अथवा एकतः द्विपदेशिकः स्कन्धः, एकतो द्वौ असंख्येयप्रदेशिको स्कन्धौ भवतः, एवं यावत्अथवा एकतः संख्येयमदेशिकः स्कन्धो भवति, एकतो द्वौ असंख्येयमदेशिकौ स्कन्धौ भवतः, अथवा त्रयः असंख्येयप्रदेशिकाः स्कन्धा भवन्ति । चतुर्धा क्रियमाणः एकतस्त्रयः परमाणुपुद्गलाः, एकतः असंख्येयप्रदेशिकः स्कन्धो भवति । एवं' चतुष्ककसंयोगो यावत् दशकसंयोग । एते यथैव संख्येयप्रदेशिकस्य, नवरम् असंख्येयकम् एकम् अधिकं भणितव्यम्, यावत् - अथवा दशअसंख्येयप्रदेशिकाः भवन्ति । संख्येयधा क्रियमाणः एकतः संख्येयाः परमाणुपुद् गलाः एकतः असंख्येयमदेशिकः स्कन्धो भवति, अथवा एकतः संख्याः द्विदेशिकाः एकतः असंख्येयमदेशिकः स्कन्धो भवति, एवं यावत् अथवा एकतः संख्ये याः दशपदेशिकाः स्कन्धाः, एकतः असंख्येयप्रदेशिकः स्कन्धो भवति, अथवा एकतः संख्येयाः संख्ये यप्रदेशिकाः स्कन्धाः, एकतः असंख्येयप्रदेशिकः स्कन्धो भवति, अथवा संख्येयाः असंख्येय नदेशिकाः स्कन्धाः भवन्ति । असंख्येयधा क्रियमाणः अमरूयेयाः परमाणु पुद्गला भवन्ति । अनन्ताः खल भदन्त ! परमाणु पुद्गलाः यावत् किं भवति ? गौतम ! अनन्तमदेशिकः भवति स भिद्यमानो द्विवापि, त्रिधापि, यावत् दशधापि, संख्येयधा, असंख्येयधा, अनन्तथापि क्रियते । द्विधा क्रियमाणः एकतः परमाणुपुद्गलः, एकतः अनन्तमदेशिकः स्कन्धो यावत् अथवा द्वौ अनन्तमदेशिको स्कन्धौ भवतः त्रिधा क्रियमाणः एकतो द्वौ परमाणु पुद्गलौ, एकतः अनन्तपदेशिकः सन्धो भवति, अथवा एकतः परमाणुपुद्गलः, एकतो द्विपदेशिकः स्वन्धः एकतः अनन्तप्रदेशिकः स्कन्धो भवति यावत्-अथवा एकतः परमाणुपुद्गलः, एकतः असंख्येयप्रदेशिकः स्कन्धः, एकतः अनन्तप्रदेशिकः स्कन्धो भवति, अथवा एकत. परमाणुपुद्गलः, एकतो द्वौ अनन्तप्रदेशिको स्कन्धौ भवतः, अथवा एक द्विमदेशिकः स्कन्धो भवति एकतो द्वौ अनन्तप्रदेशिको "
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy