SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ प्रद्रिका टीका श० १२ ३० १० सू० ३ रत्नप्रभादिविशेर्पानिरूपणम् ૪૭ पर्यायः व्यपदिष्टः सन् अवक्तव्यः स्यात् - तथाहि नहि असौ आत्मेति च वक्तु ं शक्यः परपर्यायापेक्षया तस्य अनात्मत्वात्, नापि अनात्मेति च वक्तुं शक्यः स्वपर्यामापेक्षया तस्य आत्मत्वात् इति भावः, तदुपसंहरन्नाह - ' से तेणद्वेणं तं चेत्र जाव नो आयाइयं, एवं जात्र भच्चुए कप्पे' ततं - अथ तेनार्थेन, तदेव - पूर्वोक्तरीत्यैव, यावत् - सौधर्मः कल्पः स्यात् आत्मा, स्यात् नो आत्मा, स्यात् अवक्तव्यः - आत्मा इति च, नो आत्मा इति च शब्देन युगपद् व्यपदेष्टुमशक्यः, एवं रीत्या - यावत्-ईशानसनत्कुमार माहेन्द्रब्रह्म - लान्तक - महाशुक्र - सहस्रारारणानतपाणताच्युतकल्पः स्यात् आत्मा, स्यात् नो आत्मा, स्यात् अवक्तव्यःआत्मेति च; नो आत्मेति च शब्देन युगपद् व्यपदेष्टुमशक्यः इति भावः । गौतमः पृच्छति - 'आया भंते! गेविज्जविमाणे अन्ने गेविज्जविमाणे' हे भदन्त ! ग्रैवेयकविमानः किम् आत्मा सद्रूपो वर्तते ? किंवा अन्यः अनात्मा - असद्रूपो ग्रैवेयकविमानो वर्तते ? भगवानाह - ' एवं जहा रयणप्पभा तत्र एवं अणुत्तरचिमाणा कि एवं ईसिप भारा वि' एवं - पूर्वोक्तरीत्या यथा रत्नप्रभा पृथिवी उक्ता, तथैव ग्रैवेयक विमानोऽपि वक्तव्यः तथा च ग्रैवेयकविमानः स्यात् आत्मा, स्यात् नो असद्रूप है और आत्मा नो आत्मा इन शब्दों द्वारा युगपत् अवक्तव्य होने का कारण कथंचित्-अवक्तव्य भी है। अब गौतम स्वामी प्रभु से ऐसा पूछते हैं - ' आया भंते । गेविज्जविमाणे- अन्ने गेविजमाणे' हे भदन्त ! ग्रैवेयक विमान सद्रूप है या असद्रूप है ? इसके उत्तर में प्रभु कहते हैं एवं जहां रयणप्रभा तहेव, अनुत्तरविमाणा वि एवं ईसिप भारा वि' हे गौतम । जैसा रत्नप्रभा पृथिवी के विषय में कहा जा चुका है, उसी प्रकार से ग्रैवेयक विमान के विषय में कहना चाहिये तथाच - ग्रैवेयक विमान कथंचित् सदरूप है, कथंचित् असद्रूप है और कथंचित् अवक्तव्य है क्योंकि वह आत्मा एवं नो आत्मा इन અને આ મા-અનાત્મતા શબ્દો દ્વારા એક સાથે અવાસ્થ્ય હવાને કારણે ગ્રંથ'ચિત્ અવક્તવ્યું પણુ છે. ? गौतम स्वाभीना प्रश्न -" आया भंते ! गेविज्जविमाणे अन्ने गेविज्ञमाणे " હે ભગવન્ ! ગ્રેવેયક વિમાન સરૂપ છે, કે અસરૂપ છે ? भडावीर प्रभुना उत्तर- " एवं जदा रयणप्पभा तहेव, एवं अणुत्तरं विमाणा वि एवं ईसिप भारी वि" हे गौतम! नेवु उथन रत्नअला पृथ्वीना विषयभां કરવામાં આવ્યુ છે, એવુ જ કથન વેયક વિમાન વિષે પણ સમજવું જેમ કે–ત્રૈવેયક વિમાન અમુક અપેક્ષાએ સદ્ગુરૂપ છે, અમુક અપેક્ષાએ અસદ્ગુરૂપ છે અને અમુક અપેક્ષાએ અવક્તવ્ય છે, કારણૢ કે આત્મા અને તે આત્મા,
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy