SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ . . . . . भगवतीसचे आत्मा, स्यात् अबक्तव्या-आत्मा इति च, नो आत्मा इति च शब्देन युगपद् वक्तुमशक्या, एवं-पूर्वोतरीत्या, अनुत्तरविमान:-विजयवैजयन्तजयन्ता-पराजितः अपि स्यात् आत्मानः सद्रूपाः, स्यात् नो आत्मानः असद्रूपाः, स्यात् अवक्तव्या:-आत्मान इति च-नो आत्मानः इति च शब्देन युगपद् वक्तमशक्या: एवं पूर्वोक्तरीत्या, ईपत्याग्भारा सिद्धशिला अपि स्यात् आत्मा-सदरूपा, स्यात नो आत्मा-असद्रूपा, स्यात् अवक्तव्या-आत्मा इति च नो आत्मा इति च शन्देन युगपदव्यपदेष्टुमशक्या इति भावः । गौतमः पृच्छति-'आया भंते ! परमाणुपोग्गले, अन्ने परमाणुपोग्गले ? ' हे भदन्त! परमाणुपुद्गलः किम् आत्मा सद्पः ? किंवा अन्या-नो आत्मा अनात्मा असदरूपः परमाणुपुद्गलो वर्तते ? भगवानाह‘एवं जहा मोहम्मे कप्पे तहा परमाणुपोग्गले वि भाणियब्वे ' एवं पूर्वोक्तरीत्या यथा सौधर्मः कल्पः उक्तस्तथा परमाणुपुद्गलोऽपि भणितव्यः, तथा च परमाणु. शब्दों हारा युगपत् कहा जा नहीं सकता इसी प्रकार का कथन विजय, वैजयन्त, जयन्त, अपराजित सर्वार्थसिद्ध इन अनु. त्तर विमानो के विषय में भी कहना चाहिये-अर्थात् येसय विमान भी कथंचित् सद्रूप है, कथंचित असद्रूप है, और सत् एवं असत् शब्दों से ये युगपत् वाच्य न होने के कारण कथंचित् अवक्तव्य भी है। इसी प्रकार से ईषत्प्ररभारा पृथिवी अर्थात् सिद्धशिला भी कथचित् सद्रूप कथंचित् असदुरूप और कथंचित् अवक्तव्य है। • अब गौतम स्वामी प्रभु से पूछते हैं-'आया भंते ! परमाणुपोग्गले अन्ने परमाणुपोग्गले' हे भदन्त ! परमाणु पुदल क्या सद्रूप है या असदुरूप है ? इसके उत्तर में प्रभु कहते हैं-'एवं जहा सो. हम्मे कप्पे तहा परमाणुपोग्गले विभाणियव्वे' जिस प्रकार पूर्वोक्त रीति આ શબ્દ વડે એક સાથે તે અવાચ્ય છે. એ જ પ્રકારનું કથન વિજય," વૈજયન્ત, જયન્ત, અપરાજિત અને સર્વાર્થસિદ્ધ નામના અનુત્તર વિમાને વિષે પણ સમજવું એટલે કે તે બધા વિમાને અમુક અપેક્ષાએ સદુરૂપ છે, અમુક અપેક્ષાએ અસદુરૂપ છે અને સત્ અને અસત્ શબ્દ દ્વારા એક સાથે વાચ્ય ન હોવાને કારણે કથંચિત અવક્તવ્ય પણ છે એજ પ્રકારનું કથન ઈષ~ા ભારા પૃથ્વી વિષે પણ સમજવું गौतम स्वाभाना प्रश्न-“ आया भंते ! परमाणुपोग्गले, अन्ने परमाणुपागले ?" मग ! ५२माणु युद्ध शुस३५ छ ? मस३५ छ ? महावीर प्रभुना उत्तर-" एवं जहा सोहम्मे कप्पे तहा परमाणुपोग्गले वि भाणियव्वे" गातभ ! सौधर्मः पनी स३५ता मादि विरे
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy